________________
स०टी०
सम्य० झत्ति । सिरिनागचंदसिट्ठी, समागओ सुणइ तचरियं ॥८४॥ मुच्छानिमीलियच्छो, सिट्टी धरणीयले तओ पडिओ। ॥१५९॥
उवयारेहिं तह सीयलेहिं पुण चेयणं पत्तो ॥ ८५ ॥ तत्तो दुरंतनंदण-सोयसमुद्दो करेइ सो सिट्ठी । रयणजुए इव उम्मी, तग्गुणसहिए बहुविलावे॥ ८६ ॥ अह रोयइ तणएणं, तेण विणा किमिह जीविएणं? मे । उल्लसिररयण-2
रहिएणेव निहाणस्स भंडेणं ॥ ८७॥ तम्हाऽणसणं काउं, साहेमि गई सुएण पडिवन्नं । न य तस्स विरहअग्गीदाह हा सकेमि इह सहिउं ॥ ८८ ॥ संकुचियवयणकमला, चंदस्सव दंसणेण सिट्ठिस्स । लजाए पायालं, पविसिउकामुच ते सवे ॥ ८९ ॥ जपंति तओ वणिणो, ताय ! स ते नंदणो धुवं जियइ । जस्स जसमहातरुणो, अम्हे अंकूरसारिच्छा ॥९० ॥ जेण य निययं जीयं असारभूयं मणे मुणंतेणं । चइऊण वजसारं, सत्तं अवलंबियं झत्ति ॥ ९१ ॥ अह इंतं गयणपहे, ते वणिणो उड्डयं मुहं काउं । पिक्खंति वरविमाणं, गीयझुणितुररवप्पवरं ॥९२॥ ते विप्फारियनयणा, सविम्या जाव तत्थ चिट्ठति । ता समिरलसिरके, विमाणयं तत्थ संपत्तं ॥ ९३॥ ओयरिय विमाणाओ, कलत्तकलिओ स नागदत्तवणी । पिउणो चलणे वंदइ, उप्पायंतो जणे चुजं ॥९४॥ आणंदियस्स विम्हय-परस्स तायस्स
पुच्छमाणस्स । नमिउं स नागदत्तो, नियवुत्तं कहि उमाढत्तो ॥ ९५ ॥ तम्मि अचलस्स सिहरे, आसायणजुग्गमूलफ दालवियले । पइदियह, काहमहं उववासं छिन्नदुहवासं ॥९६॥ सिरिविजाहरनिम्मियजिणभवणविभूसणं रयणपडिमं ।
रिसहेसरस्स सयलं, दिणंपि भत्तीइ पूर्वतो ॥९७॥ हियए जिणमयतत्तं, झायन्तो जीविएऽवि मरणेऽपि । अखलिय
RECAUCRACRORSCRENCESCRECE
॥१५९॥
Jan Education Interational
For Privale & Personal Use Only
wwwciainelibrary.org