SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ मिलइ नऽन्नाणं ॥४१॥ जओ वुत्तं-विहवो जिणवरधम्मो, रोगाभावो पियाण संजोगो । अंते समाहिमरणं, पाविजइ परमपुण्णेहिं ॥४२॥ तत्तो स नागदत्तो, जिणमयतत्तजभायणसमाणो। तं अमियसरिच्छाए, वायाए वाहरेइ इमं ॥४३॥ भो ! देवं गयरायं, निग्गंथं गुरुयणं नव य तत्ते । पडिवजसु सम्मत्तं, चिंतारयणं व अइदुलहं ॥४४॥ अरहंतसिद्धसाहू; धम्म सरणं मणम्मि धारेसु । तिविहं तिविहेण पुणो, तं मिच्छादुक्कडं देसु ॥ ४५ ॥ अणुमोयसु कयसुकयं, मित्तीभावं कुणेसु जीवेसुं । दोसं मुंचसु मोहं, मलेसु सुमरेसु नवकारं ॥४६॥ वोसिरसु पावठाणे, निरयारं अणसणं पवजेसु । इय नागदत्तवयणं, सम्म अंगीकयं तेणं ॥४७॥ सुहझाणरओ मरिउं, स देवलोए सुरो समुप्पन्नो । न हि सुद्धभावणाए, किंपि असझं जए अत्थि ॥ ४८ ॥ तत्तो स पोयलोओ, जाणिय तवइयरं भउविग्गो । अक्कोसाइं दाउं, पयट्टिओ नागदत्तस्स ॥ ४९ ॥ जओ-स्थानमस्त्युपकारस्य, मेरोरपि गरीयसः । तुच्छस्यायनजस्या पि, न जनेऽपकृतस्य तु ॥५०॥ उग्घोसणाछलेणं, अम्हे छलिऊण आवयाकूवे । एएण कवडपडणा, निवाडिया परमवेहै रिच ॥५१॥ इय तदरंतुदवाया-बाणेहिं विधियस्सवि न तस्स । रोसो मणम्मि जाओ, अहक्खायचरित्तधारिव P ५२ ॥ तेणं ते कुणमाणा, निरत्ययं कम्मबंधणं लोया । करुणाए अणुसिट्ठा, वाहरमाणेण महुरगिरं ॥५३॥ स बोऽपि कोऽवि नियकम्मनिम्मियं दुक्खमहव सुक्खं च । अणुहविऊणं छुट्टइ, जइविहु तुल्लो सुरिंदणं ॥५४॥ दुरियं त हरेइ धम्मो, इय चिंतिय नागदत्तवरवणिओ । उववासपरो सुमरइ, पंचनमुक्कारइगलक्खं ॥ ५५॥ अह सिंहलदीव Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy