________________
वसियं, ता नूणं अम्हेहिंपि तस्स साहिजं करणिजं, तओ लक्खणो इमं रामवयणं सुणिय तक्खणा चेव सीहुन्छ। गओ सीहरहसगासं, तत्थ तमेवं वागरइ-अहो सीहरह ! अहं सायरपजंतमहीसामिणा दासरहिणा सिरिभरहभूमिवइणा तुम्ह पासे पेसिओ, भो ! तए किमत्थं वजयनेण सह जुद्धमारद्धं ? अओ मुंच समरसंरंभ, वच नियनयरं,। अन्नहा न ते जीवियं, इइ सुणिय सीहरहो पडिभणइ-भो दूय ! भरहो एयस्स गुणागुणं न याणइ, जमेसमऽझ सेवगोऽवि होऊण पणाममित्तंपि न करेइ, ता कहं दुटुमेयमविणासिउं मुंचामि?, अओ का इत्थत्थे भरहस्स तत्ती? तओ| सोमित्ती भउडिवियडभालउडो हक्कइ-अरे! जइ भरहरण्णो आणमवमन्नेसि, ता मज्झ आणाए एएण सद्धिं चएसु बेरं, इहरा कयंतदंतजंतंतरं भवंतं खिविस्सामि । तओ तेण एवमक्खित्तो सरोसारत्तनित्तो नियभडे आइसइ-रेरे इमं मम सत्तुमित्तं अप्पसत्तुं गिण्हह मारह २, सिग्धं बंधिऊण मज्झ चलणाणं पुरओ आणेह, एवं तेणं ते आइट्ठा सन्नद्धबद्धकवया जोहसंघाया तेण सह जुज्झिउं पउत्ता । तओ तेण ते करयलचवेडपायतलपहारोहिं जजरिया समाणा जरिणुव्व केऽवि महिमंडलं पडिया केऽवि जमपुरपन्धिया जाया केवि सहिरुग्गारपरंपराहिं अलत्तयरसेहिं व भूमिमंडलमंडणकारणतणं पत्ता केऽवि भग्गसगडुब चूरियंगोवंगा ठिया केवि पञ्चाणणसणउत्तट्ठहरिणुछ दिसोदिसं| नट्टा । तओ सीहरहो तहा दगुण मयमत्तदन्तिखन्धमारुहिय तं पड़ जुज्झिउं लग्गो सयलवलकलिओ, लक्षणोऽवि तक्खणा अत्ताणयं पवलपरबलवेढि पलोइय पलयकालुब्व भीसणो आलाणखम्भमुम्मूलिऊण घरट्टविवरमज्झन्तर-13
Jan Education C
hai
For Privale & Personal Use Only
R
ainelibrary.org