________________
सम्यक
ACROROSECRECORESAMACHA
सिय माणिओ-अरे ! तुरियमागंतूण मज्झ चलणे नमंसिय रायसिरीमणुहवसु, अन्नहा तुमं कीणासवसवत्तीणं विहि- स०टी० संति । तओ वज्जायन्नोऽवि इय दूयवयणं सुणिय वागरइ, अरे-दूय महं सबहा नत्थि रजेण कजं, निरवजा चेव होउ मे नियममेरा, किं पुण ? मह देउ धम्मदुवारं, जेणाहमन्नत्थ गन्तूण नियनियमधुरं धरेमि, तओ सो दूओ पत्त-12 पञ्चुत्तरो नियपहुणो पुरओ गन्तूण सवं तवइयरं वागरइ । तओ सुट्टयरं सो रुट्ठो तप्पुरि रुन्धिय ठिओ। इय देव ! तुम्ह पुरओ देसुब्बसणकारणं मए निवेइयं, अहुणा उण अहं नियकजसाहणत्थं तुरियं बच्चेमि जइ होइ तुम्हाणमाएसो,
तओ रामोऽवि तस्स कडिसुत्तयं पसाईकाऊण विसजेइ । तयणु रामो लक्खणकुमारमेवमाइसइ-वच्छ ? गच्छामो हादसउरं पिच्छामो चुजं, तस्स य साहम्मियस्स विपक्खपराभूयस्स साहिजं विहिय अतुलसाहम्मियवच्छलपुण्णमटू जिणेमो, न एरिससमो अन्नो धम्मलाहो, जओ-साहम्मियाण वच्छलं, कायवं भत्तिणिभरं। देसियं सचदंसीहि,
सासणस्स पभावगं ॥१॥ तओ दसउरबाहिं सिरिचंदप्पहसामिपासाए गया । तत्थ लक्खणादेविनंदणपडिमं वंदिऊण खणं ठिया, लक्खणो उण भोयणटुं पुरमज्झे पेसिओ, कमेणं भमंतो रायपासायं पत्तो, तत्थ वजयनेण
पिक्खिऊण नियसूयारा आइट्ठा, एयस्स महापुरिसस्स भोयणं कारावेह, तओ लक्खणेण भणियं-अहं सामी सभज्जो दावहिं चिट्ठइ, तम्मि अजिमिए नाहं भुञ्जामि, तओ राया सवेसि कए मणुन्नमाहारं दावेइ, सोऽवि तं गहिय राम
॥८८॥ पासंगओ, कयभोयणो रामोऽवि वन्ने वजयन्नं-अहो महाणुभावस्स महिच्छया, तं अयाणमाणेणावि अम्हेसु एवं व
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org