________________
पंडिओ ताय । जाव घरुदृव्व नरो, न भामिओ दड़महिलाहिं ॥१॥ तओ तीए मणवंछियपूरणत्थं रयणीए राय
मंदिरे पट्टमहादेवीए आहरणाई चोरिउं पविट्ठो, तत्थ तेसिं परुष्परालावं सुणमाणो चिट्ठामि, तम्मि समए देवीए हराया पुट्ठो-किं चिंताउरा इव लक्खीयह ?, तओ राया भणइ-पिए ! मज्झ सेवगोऽवि वजयन्ननिवो अंगुट्ठनि
वेसियजिणपडिममेव नमसइ, न मम सीसमवि नामइ, अओ मए स दुरप्पा साहणीओत्ति, ताणमालावं सुणिय मज्झ
महई चिंता वुत्ता, धन्नो सो निवो, जो न मिच्छद्दिलुिमि सिरोनमणमित्तेणवि समत्तं मलिणेइ, अहं पुण दुरप्पा, हजो जिणमयं जाणंतोवि विडकोडिविनडियाए अईव दुठाए विटंव परिदृवणजुग्गाए वेसाए वसणपरवसो धणियं
धणं निहणं नेऊण हा हारियमणुजम्मो गयधम्मो चोरियं काउं पविट्ठो, तो इयाणिं तीए कजं चइय वेगेण गंतूण तस्स धम्मियसेहरस्स साहम्मियस्स निरवजनियनियमपालणवजरेहासरिसस्स सिरिवजयन्नस्स रणो साहेमि एयं सवं वुत्तंतं, जहा स सावहाणो होइत्ति वियारिऊण चोरियवावारं परिहरिय तेहिं चेव पएहिं नियत्तिय सिग्घमित्थमागंतूण तुम्ह पुरओ मए एयं कहियं, ताजं जुत्तं हवइ तं करिज्जासु । तओ रण्णावि एवं सुणिय तमालिङ्गिऊण साहियं-भद! तं मज्झ साहम्मिओ धम्मवन्धू हियकारओऽसित्ति सम्माणिय तओ देसमुवासिय दुग्गदुग्गब्भन्तरे सयलं लोयं ठावेइ विहियजलधनिंधणसङ्गहो राया, तयणु गोउरं पिहिय उभडसुहडपउणं काऊण रोहगसज्झो होउं पुरमझे चेव ठिओ, तम्मि समए कडएणव सकडएणं दसउरं उरं वेढिय सीहरहो ठिओ, तेण य दूयं पे
RANCARDANCERACCURACK
Jain Education
a
l
For Privale & Personal Use Only
ainelibrary.org