________________
सम्यक कुडिलगई, परच्छिद्दगवेसणिकतल्लिच्छो । कस्स न दुजणलोओ, होइ भुयंगुत्व भयहेऊ ? ॥१॥ उवयारेण न घिप्पइ-8 स० टी०
दान परिचएणं न पिंमभावेणं । कुणइ खलो अवयारं, खीराईपोसियअहिव्व ॥२॥ तओ तं संपासंपायसरिच्छं ॥८७॥
तचरियं सुच्चा राया तं पइ कुविओ इय कुवियप्पसंकप्पणं कुणेइ-अहो एस कयग्घसिरोमणी जं मम रजं भुंजंतोऽवि पणाममवि न करेइ, तो सासेमि एवं दुरासयं, इय वियारिऊण पयाणभेरिं दाविऊण चउरंगबलबलकलिओ सीह
रहराया पत्थिओ वजयनउवरिं। इओ य एगो पुरिसो वज्जयन्ननिवं पणमिय विन्नवइ-देव ! अत्थि किं पि तुम्हाणं है पुरो कहणिजं, तो राया तस्स संमुहं वजरई-कोऽसि तुमं? कओ आगओ? किंच कहणिजं, ? इइ रणा वुत्तो
सो पुरिसो कहिउं लग्गो-देव कुंडउरे नयरे गुणसमुद्दाभिहाणवणिणो भारियाए जउणाए कुच्छीए अहं विज्जुओ8(विचओ)नामेणं सुओ जाओ, सो आजम्मजिणधम्माणुरत्तो गहियकलाकलावो जुत्वणमणुपत्तो, अन्नया बहुयं
पणियं गहिय उजेणिं गओ, तत्थ वसंतूसवे वट्टमाणे पावनिलया विवेयपलया तणुलट्टी सिरीविजयचंपयलया अणं-दू गलया नाम गणिया मज्झ चक्खुगोयरं गया। तीए दंसणमित्तेऽवि कयसीधुपाणुव मोहिएण मए सुइरं तीए सह विसयसुहमणुहवंतेण सयलंपि धणं निधणं नीयं । एगया सा गणिया रण्णो अग्गमहिसीए चउद्दसतिलयाहरणे वनंती अत्तणो य भूसणे निंदंती मए सुया, तओ मम तीइ मणोरहपूरणकए चिंता संवुत्ता, अहो! मइविवजासो कोवि कामुयजणस्स, अहवा को को न दडमहिलाहिं भमाडिजइ, जओ-ता ऊणी ता माणी वियक्खणो ताव
Jain Education
T
onal
For Private &Personal use Only
Jatijainelibrary.org