________________
सम्य०
स०टी०
॥१९६॥
RECR-CARTOCACHEMESCR
आपद्यापनिरासाय, पोतमेनमढौकयत् ॥ ७० ॥ इति श्रुत्वा महीजानिर्यावत्स्मारोटुमिच्छति । यानपात्रं समुत्पाट्य, दक्षिणं चरणं रयात्॥७१॥ तावन्न वारिदं नैव, वारिपूरंन पोतकम्। ददर्श किन्तु पूर्लोकं, स्वस्थावस्थं व्यलोकयत् ॥७२॥ क्वापि गीतध्वनि वापि, नाट्यं क्रीडज्जनं क्वचित् । भूपालः प्रविलोक्योद्यत्कुतुको विप्रमभ्यधात् ॥ ७३ ॥ सिद्धपुत्र!
किमेतत्सोऽप्याख्यद्भपेन्द्रजालिकः । युष्मद्विस्मापनायैतत् , दर्शितं संहृतं तथा ॥७४ ॥ प्रीतः कोटिद्वयं तस्मै, सुवर्णहास्येन्द्रजालिने । दत्त्वैकान्ते महीकान्तः, कान्तादिजनमभ्यधात् ॥७५।। युष्माभिरिन्द्रजालस्य, प्रपञ्चोऽयं विलोकितः।।
तेऽप्यूचुरद्भुतोऽत्यन्तं, प्रसादाद्वो निरीक्षितः ॥ ७६ ॥ ततोऽवोचनृपो यागिन्द्रजालं विलोकितम् । ताडगेवात्र सं-1 सारखरूपं वित्थ चेतसि ॥ ७७ ॥ रूपं प्रेम वलं सम्पदायुयौवनमङ्गनाः । वातोद्भूतध्वजाचेलाञ्चललोलानि निश्चि-12
तम् ॥ ७८॥ निरन्तरस्फुरहुःखप्रेक्षणीयाङ्गणोपमे। संसारे सुखलिप्सैपा, सर्वा सत्वरगत्वरी ॥ ७९ ॥ इयत्कालं +मया व्यर्था, सामग्री नृभवादिका । गमिताऽतः परं धर्ता, पारिवाज्यं च मुक्तये ॥ ८०॥ श्रीविक्रमसुतं राज्ये, न्यस्य
दानं वितीर्य च । येनाऽऽदायि परिव्रज्या, सोऽहं नलनराधिप ! ॥ ८१॥ अर्थोऽयं खानुभूतोऽपि, कथ्यमानो लघुत्वकृत् । भवेद्यद्यपि युष्मासु, तथापि गुणहेतवे ॥ ८२॥ तचरित्रसहस्रांशावुदिते नलचेतसि । युक्तं दूरतरं नष्टमज्ञानतमसाऽअसा ॥ ८३॥ ततो नलनृपः स्माह, मुनिराज ! भवादृशाम् । धीराणामेव त्रुट्यन्ति, राज्यबन्धनरजवः ॥८५॥ मन्ये मया पुरा पुण्यं, किमयातील कृतं विभो!। येन त्वत्पादपद्मस्य, दर्शनं समजायत ॥ ८५॥ यतः
-
॥१९६॥
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org