________________
भगवन्नय, ता किञ्चित्पा/
ह जिनं देव
महद्भिः पापात्मा विरलमपि सङ्गं न लभते, वियोगं प्राप्नोति क्षणमपि न तैः पुण्यसहितः । अतः किश्चित्पापं सुकृतमपि शङ्के खविषये, भवद्भिः संसर्गः कथमथ कथं चैष विरहः? ॥ ८६ ॥ प्रसीद भगवन्नद्य, विचार्य मम योग्यताम् । देहि सद्धर्मकृत्यस्यादेशं पापार्तिनाशनम् ॥ ८७ ॥ मुनिः स्माह जिनं देवं, गुरुं निर्ममतादृतम् । जीवादितत्त्वश्रद्धानमाद्रियख क्षमापते! ॥ ८८॥ सत्काराशनदानादिकृत्यं मिथ्यादृशां पुनः । सम्यक्त्वरत्नमालिन्यजनक वर्जयेः सदा ॥ ८९ ॥ सम्यक्त्वं गुरुपादान्ते, राजा सचिवसंयुतः । जग्राह चेतोऽभिमताथैदानखट्टेसोदरम् ॥९॥ ततो गुरुं नृपोऽप्राक्षीत्कोऽयं कल्याणभाजनम् । मृगः, सोऽप्याख्यदेषोऽभूद्विप्रो मित्रं पुरा भवे ॥९१॥ अज्ञानतपसा मृत्वा, यक्षोऽभूदेष भूपते! । त्वदर्शनेनास्येदानी, सञ्जज्ञे प्रीतिरद्धता ॥ ९२॥ मद्दर्शनादमुष्यापि, भद्रकत्वोदयोऽभवत् । मृगरूपं विकुव्यष, व्यवसायममुं व्यधात् ॥९३॥ प्रकटीभूय यक्षोऽपि, मुनिं नत्वाऽब्रवीददः । सम्यक्त्वं तव पादान्ते, ममाप्यस्तु यतिप्रभो! ॥ ९४ ॥ यक्षोऽवादीदिलापाल !, समये मामनुस्मरेः । येन त्वत्पुण्यकृत्यस्य, संविभागी भवाम्यहम् ॥९५ ॥ ते धर्मशिक्षामथूणां, प्राप्याज्ञामपि सद्गुरोः । सानन्दास्तं नमस्कृत्य, जग्मुः स्थानं निजं। निजम् ॥ ९६ ॥ राजा रत्नमयं बिम्ब, कारयित्वा जगद्गुरोः। त्रिकालं पूजयामास, शासनोन्नतिपूर्वकम् ॥ ९७ ॥ सचकार सदा साधूंश्चकोरानिव चन्द्रमाः। साधर्मिकादिवात्सल्यमकल्पयदनल्पधीः ॥ ९८ ॥ अहंदुक्तं सदा धर्म, तन्वन्मत्रीश्वरोऽपि सः। यत्कृत्यकारी भूपस्य, गमयामास वासरान् ॥ ९९ ॥ एकदा मत्रितिलको, मत्री तीव्ररुगा-18
Jain Educatar
o nal
For Privale & Personal use only
R
ainelibrary.org