SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१९७॥ ROCESSAR तुरः। प्रत्याख्यातोऽखिलैवैद्यैवैद्यविद्यापरैरपि ॥ १०॥ परिव्राजकवेषेण, वैद्येनकेन धीसखः । नीरुक् चक्रे ततोऽ स०टी० मुष्य, पक्षपातं बभार सः॥ १०१॥ इष्टासनानपानानि, प्रथमालापपूर्वकम् । तस्मै सहस्रशो दत्ते, तं वस्त्रे पर्यदीधिपत् ॥१०२॥ सोऽपि धूर्ततया धर्ममनिन्दन् परमार्हतम् । कोमलैर्वचनालाप, रजयामास धीसखम् ॥ १०३॥ तत्प्रीतिप्रीणितो मन्त्री, धात्रीपालस्य संसदि । समं नीत्वा गुणानस्य, वारं वारमवर्णयत् ॥१०४ ॥ किमेतदिति भूपेन, पृष्टोऽभाषिष्ट धीसखः । किमुच्यते गुणोत्कर्षो, हर्षादस्य विभो! भुवि ॥ १०५॥ नृपोहद्धर्मदावस्य, स्फुरदङ्गारवृष्टिभम् । शृण्वंस्तद्वचनं धुन्वन् , शिरश्चैवं जगाद तम् ॥१०६॥ पाखण्डिनोऽस्यासद्भूतान्, गुणान् व्यावर्णयन् जड!। सम्यक्त्वचिन्तारत्नं किं, कर्दमान्तः क्षिपस्यहो? ॥१०७॥ एवमुक्तोऽपि राज्ञा सोऽमुञ्चस्तत्पक्षपातताम् । जगौ सत्कीर्तनात्काष्ण्य, किं सम्यक्त्वे भवेद्विभो! ॥ १०८ ॥ एकदा पृथिवीस्थानात्, नृपतेश्वरपूरुषैः । प्रेषितः खाधिपतये, लेखस्तत्र मियीवान् ॥१०९॥ खामिन्नीलनरेन्द्रेण, परिव्राजकवेषभृत् । पञ्चत्रिंशत्शारेद्दश्यस्तमालश्यामलच्छविः॥ ११० ॥ वाचालो वैद्यविद्याविदेकः प्रैष्यत पूरुषः । युष्मद्याताय कर्तव्यः, प्रयत्नस्तस्य निग्रहे ॥११॥ युग्मम् । एकान्ते वाचयित्वा तं, लेखं कृत्वा च खण्डशः । गूढमत्रः समादिक्षतगृहाय भटान्नृपः ॥ ११२ ॥ एन-12 मायान्तमास्थाने, मल्ला आलोक्य तत्क्षणात् । बध्वा यावद्गुप्तिवेश्माभिमुखं श्रागचालयन् ॥ ११३ ॥ कङ्कलोहमयी ॥१९७॥ तावच्छस्त्रिका तत्कटीतटात् । पपात सा नरेन्द्राय, दत्ता तैः पश्यतां नृणाम् ॥ ११४ ॥ राजोचे तं किमेतद्भोः!, Jan Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy