________________
सम्य
॥१०५॥
RRRRRRAO
कणयपंकयासीणो दिडिगोयरं गओ । तन्नमंसणत्थं भीमो मित्तसवगिलकणयरहनायरजणसमेओ गओ, मुणिवरं । स० टी० नमिऊण उचियट्ठाणे उवविसिय इय धम्मदेसणं सुणेइ-क्रोधः सन्तापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः, क्रोधश्चायं सुगतिहन्ता ॥१॥ तओ भो भवा! जइ सिवपुरगमणं बंछह ता सबहा अणत्थमूलं कोहं
चएह, उवसमरम्मे जिणधम्मे पयत्तह, इय सुणिय सबगिलो मुणिं नमिय भणइ-भयवं! अजप्पभिइ कणयरदहनरिंदेण सह मए चत्तो कोहो, एसोवि भीमकुमारो मए गुरुवाराहणीओ, जेणेरिसाओ अकज्जाओ नियत्तिओम्हि,
एयंमि समए तत्थ गलगजिं कुणंतो एगो गयवरो आगओ, तं रुहरसंपिव सक्खा पिक्खिय सहा महाखोभमुव-16 गया, तो भीमो तं बप्पुक्कारिय धीरवेइ, सोऽवि हत्थी हत्थं संकोइय पयाहिणातिगेण सपरिवारमणगाररायं पणमेइ, तओ तव्वतंतं मुणी वागरेइ, एस महाजक्खो हत्थिरूवधरो कालियाभवणाओ भीमं नियपडिपुत्तयकणयरहरक्खणत्थमाणीय संपइ नियनयरनयणकए उच्छाहेइ । इय मुणिवयणमायन्निऊण करिरूवं परिहरिय भासुरबुंदीचलिरकुंडलाहरणो स जक्खो जाओ, तओ भणइ-भयवं! एवमेव जहा तुम्हेहिं वुत्तं, परं विन्नवणिजमिमं सुणेह-जं अहं पुत्वभवे सम्पत्तसम्मत्तोवि कुलिंगिसंसग्गाओ दूसियदंसणो हद्धि अप्पड्डियवंतरेसु जक्खो जाओ, तम्हा पसिय
॥१०५॥ मइ सुविसुद्धं सिद्धिसिरिवसियरणं सम्मदंसणमारोवेसु । तओ कणगरहरक्खसाइहिंपि विन्नत्तं-भयवं! अम्हाणंपि एयस्सेव संमत्तपडिवत्ती होउ, तओ गुरुपायमूले सके सम्मत्तं पडिवजंति । भीमोवि कुलिंगिसंथवाइयारं सम्म
RECORRECRUIRALRECORRECTG4
For Private & Personal Use Only