________________
सम्य
स०टी०
॥१३४॥
सुगुरूहि तस्स उवइट्ठा । तो पायलित्तसूरी इय नामं तस्स संजायं ॥ ४६॥ तत्तो पणमिय सूरिसंघसमेओ करित्तु पत्थाणं । सिरिपायलित्तसूरी पाडलिपुत्ते पुरे पत्तो ॥४७॥ तं पालइ नरनाहो मुरुंडनामा महाबलो तस्स । केणावि छइल्लेणं समप्पिओ सुत्तमुट्ठियओ ॥४८॥ मयणेण भावियस्स य न कोवि छेयं लहेइ तस्स पुणो । तो रायसहा सयला खंडियमाणा य संजाया ॥४९॥ पालित्तयसूरीणं पसिद्धिमायन्निऊण विजासुं। तो रण्णा आहविउं भणिया सुत्तस्स वुत्तंतं ॥५०॥ तेहिवि उण्हजलेणं वियलियमयणस्स तस्स सुत्तस्स । आइमतंतुं लहिउं सवं उक्कीलियं ५ अइरा ॥५१॥ अह समदंडो दिन्नो रण्णा सूरिस्स मूलमुणणत्थं । नहु केणवि विउसेणं परमत्थो तस्स लडुत्ति ॥५२॥ सो सूरीहि खित्तो दंडो पवहंतनीरपूरम्मि । तत्थ य मूलं जायं धुरम्मि तो संसओ भग्गो ॥५३॥ अह गुविलसंधिकलियं जउमडियसमुग्गयं पुणो दिन्नं । जस्स न संघी केणवि मुणिजए वरिससहसेवि ॥ ५४॥ उण्हजले तं खिविउं जउनासेणं पयासिउं संधि । पालित्तएण नियमइमाहप्पं दंसियं एवं ॥ ५५ ॥ गुरुणा फोडियतुंबो रय
हिं भरित्तु गूढसीवणिया । सीविय रण्णो दिनो सीविणिसंधिस्स मुणणत्थं ॥ ५६ ॥ चिंततेहिं बहुसो मइमतेहिं न जाणिया सा उ । एवं राया पालित्तएण सगुणेहि रंजविओ ॥ ५७ ॥ अन्नम्मि दिणे रण्णो जाया सिरवेयणा महाघोरा । जीए ओसहवेसहमंताण मडप्फरो भग्गो ॥ ५८॥ तत्तो राया मंतिं भणेइ पालित्तयाउ सिरपीडं। उवसामावसु मज्झं, कीलंतिं सयलसीसम्मि ॥ ५९ ॥ तेणवि गुरुणो भणिया भयवं! तित्थस्स उन्नइनिमित्तं ।।
॥१३४॥
Hamn Education
For Privale & Personal Use Only
M
ainelibrary.org