________________
सम्य०
॥२०७॥
मकरन्दनाम्ना तापसने विलोक्य करुणारसपूर्णेन पृष्टखरूपा निजाश्रमं नीत्वा च कुलपतये दर्शिता। तेनापि पुत्रीतिस.टी. कृत्वातापसान् सह दत्त्वा मन्दरग्रामासन्ने मोचिता,नामान्तः सायं प्रविशन्ती तद्वामखामिसुन्दरनाम्नः पुरुहीत्वा भद्रकाल्यायतने एकोनविंशतिवन्दानां मध्ये मुक्ता, सुन्दरेणापि सुतजन्मसमये दश पुरुषा दश स्त्रियश्च हत्या चण्डि-! कायै बलियो मयेति प्रतिज्ञां पूरयितुकामेन भद्रकालीमठे समेत्य ते सर्वेऽपि बन्दा एकत्रीकृत्याभाष्यन्त-भो भो आकर्णयत कुलधर्मोऽयमस्माकं यदङ्गजे जाते विंशतेवन्दकानां बलिः काल्यै दीयते,तज्जीवितमेकं मुक्त्वाऽन्यद्यत्किञ्चि-1 दभीष्टं तद्याचध्वं, ततो बन्दिवृन्दमचिन्तयत्-वजं पतत्वस्मिन् कुलधर्म, यत्रैवंविधो जीववध आचर्यते, उक्तं च"जो नियजीवियकजे, चएइ अमरावईइ रजंपि । कह तधिवायपावं, फिट्टइ अवरेहि दाणहि ॥१॥ मेरुगिरिकणयदाणं धन्नाणं देइ कोडिरासीओ। इक्कं वहेइ जीवं न छुट्टए तेण दाणेणं ॥२॥” सर्वेऽपि ते यावन्मृत्युभयभीतमौनमाश्रितास्तावन्मृगाङ्कलेखा तमवोचत्-भ्रातस्त्वामहं याचे प्रथमं मां मारय, पश्चाद्यदभिरुचितं तत्कृथाः, देवताभियोगादेवेदं वचनं सावधं वच्मि बलाभियोगाच, अन्यथा सम्यक्त्वशालिनां व्रतभङ्ग एव स्यात् , किश्व-प्राणिवधं पश्यतामपि महत्पातकं जायत इत्यतः प्रथमं विनाशिता परांस्त्वया वध्यमानान् जीवान् यथा न पश्यामीति तद्वचः " श्रुत्वा सुन्दरः सातसुन्दरबुद्धिः सदयपरिणामश्च तामाह स्म-भगिनि ! ब्रज त्वं मुक्ताऽसि मया यस्यास्तवेगद्धता ॥२०७॥ मतिः, ततः साऽपि लब्धावसरा तं स्माह-भ्रात हमेकाकिनी व्रजामि जीवन्ती पश्चान्मार्यमाणानिमान् मुक्त्वा,
Na
m aAIRTER
Jain Educationa
lonal
For Privale & Personal use only
Lainelibrary.org