________________
जालोक्य पूचकार-हहा हतकविधिना मुष्टा मुष्टा,ततो मूर्छाच्छन्नचैतन्या वज्राहतेव पपात शिशिरसमीरणेन च लब्धचै-13
त्यन्या विललाप-"वत्स! श्रीवत्समत्स्यादिलक्षणश्रेणिलक्षित !। सुवर्णवर्णवाङ्ग! कां गतिं गतवानसि ? ॥१॥हा कथं । गतपुण्याऽहमत्र त्वां मुक्त्वा गता?, किन्तु प्रतिकूलेन विधिना वञ्चिताऽस्मि,रे दैव ! प्रियतमबन्धुवप्रियसखीविप्रयोगं दत्त्वाऽपि न तुष्टोऽसि ? दुष्टाशय ! यत्कष्टमिष्टपुत्रस्यापि ददासि,एवं विलपन्ती सावल्लववल्लभया ललिताभिधया तहु:खदुःखितया कथमपि संस्थाप्य खेन साकं गोकुले निन्ये । तया तस्या वपुश्च मधुरतरगोरसेन सुहितीचके, साऽन्यदा गोकुलस्वामिना वसन्तेन क्षामाङ्ग्यपि विजितसुररमणीरूपा निरूपिता, तस्यामत्यन्तानुरक्तो ललिताया गोकुललोकमखेन स पटूनि चाटूनि कारयामास,सापि तेन गणाभियोगेनापि तं वसन्तं सपत्नमिव प्रेक्षाञ्चकार,ततः सुनिश्चलं शीललीलायितं तस्या विलोक्य ललितया सुललितया गिरा गोकुलपतिरभाष्यत-स्वामिन् ! अन्यापि सती पूज्या स्यात् ,किं पुनरियं खवेश्मसमेता?, ततस्तेन दुरात्मनाऽनङ्गग्रहग्रहिलेन चेतसीत्यचिन्ति-नूनमेपा यावन्मम वेश्मनि नतिष्ठति तावन्नर मद्वचो मन्यते,इतस्तां बलादपि खसमीप मानयामि,ततस्तां सुखसुप्तां निशीथेस खयमपहृत्य गृहमानयत् , तत्प्रार्थनां चले बहुशोऽकार्षीत् , तस्याः शीलानुभावेन स पापीयान् वासितवान्त्या तदैव विपेदे । ततश्च-"हिमकरकिरणसहोदरमस्या विललास गोकुले तु यशः । यद्वाऽत्र निष्कलङ्गं शीलं किंकिंन साधयति॥१॥" वसन्तपरिजनेन च सा सत्कृत्य ललितागृहं प्रति प्रेषिता सतीमार्गभ्रष्टाऽरण्ये पतिता मार्गश्रान्ता न्यग्रोधतरुतले उपविष्टा कर्मपरिणतिं विमृशन्ती दैवयोगेन
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org