SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ RSSACROCRENCro तस्मादेतानुज्झित्वा मामेव व्यापादय,कुरु प्रसादं, किं विलम्बेन?,ततः सुन्दरस्तत्कृपासारगिरं निशम्य विस्मयन शिरो| धुन्वन्नहो अस्या उपकारपरा मतिरिति मत्वा सूक्तमचिन्तयत् ,-"निजप्राणैः परप्राणान् , परित्रान्ति सदोत्तमाः । मादृशा विपरीतं तु, प्रकुर्वन्ति महाधमाः॥१॥ ततः स तामुपवर्ण्य जीववधपरिहारबतं गृहीत्वा च बन्दानमुअत, तेऽपि तां कुलदेवतामिव स्तुत्वा तद्विसृष्टाश्च खखस्थानमगुः । ततः साऽप्यने यान्ती पथि लललोलं दंष्ट्राकराललपनं गुजापुञ्जाभनयनं पञ्चाननं भक्षणाय समापतन्तं वीक्ष्य भयवेपमानाङ्गीति चिन्तयति स्म-का सम्प्रति गतिर्मे भवित्री?, अथवा किमनेन विमर्शनेन ?, अस्ति मे शीलमाहात्म्यमेव परित्राणाय महदस्त्रं, ततः सा सिंह प्रत्युवाच-यदि भो मया खपति मुक्त्वाऽन्यो मनसाऽपि प्रार्थितोऽस्ति तदा हरे! मां अक्षयान्यथा स्तम्भित इव खस्थाने तिष्ठेरिति, तहाकीलितस्तत्रैवास्थात्केसरी । सापि तदपायमुक्ता पुरो यान्ती गिरिसरित्सरोवरवनान्युलङ्घयन्ती जाते सायन्तनसमये विश्रामनिमित्तं वटवृक्षमनुसरन्ती प्रसारितास्यया तमालश्यामलया कालरात्रिमित्रया राक्षस्या तद्भक्षणाय धावत्या ददृशे, ततस्तां समीपमागतां बाला समालपत्-हे राक्षसि! यदि मम हृदये सागरचन्द्र एव खपतिरेकाग्रतया वर्तते तदा द्रागेबोपहता भवेति, तद्वचननालानस्तम्भिता करिणीवानिशाचरी । ततस्तस्यैव वटतरोस्तले रात्रिमतिक्रम्य प्रातः प्रस्थाय सिद्धार्थपुरबहिरुद्यानदेवकुले सा पथश्रान्ता विशश्राम । दैववशात्कामसेन्या पण्यानया निरुपमरूपा निधिरिव तत उत्पाख्य खधामानीयेत्यभाष्यत-वत्से ! विधेहि गणिकाधम, गृहाण तारुण्य SITAMATERINEET menumansamAASANTamam मानाLusaramanan Jain Educational o nal For Privale & Personal Use Only lainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy