________________
Jain Educatic
वयणा हुत्था, दंभो कइदिणे छज्झइ । चउत्थजामिणीए आरामसोहा पुर्वव सवं काऊण जाव नियत्ता, ताब भूव| इणा करयलेण साहिय साहिया - हा पाणपिए ! पियं जणं पणयपरं किमेवं विप्पयारेसि ? तीए वृत्तं - पाणेसर ! न विप्पयारेमि, परमत्थि किंपि कारणं, रण्णा भणियं - वागरेसु, अन्नहा न मिल्हिस्सं, सावि सप्पणयं विन्नवे - नाह! मुंचसु मं, कल्ले उण अवस्सं कहिस्सं, तओ य राया बागरेइ-मुक्खोव किं करयलचडियं चिंतारयणं मुंचइ १, तीए विभणियं - एवं कुणमाणस्स तुज्झवि हविस्सइ पच्छातावो, तहवि पुहवीसरो तं न मुंचइ, तओ तीए मूलाओ जणणीए दुधिलसियं कहंतीए संवुत्तो अरुणुग्गमो, तम्मि समए केसकलावं विलुलियं संठवभाणीए पडिओ मओ नागो, तं पलोइय सा बाला विसायपिसायगहिउव्व झत्ति मुच्छानिमीलियच्छी छिन्नसाहन्य महिवीढे पडिया, | सीयलोवयारेहिं पत्तचेयणा सा भणिया राइणा-पाणेसरि ! केण हेउणा अप्पाणयं विसायसायेर पखिवसि ? तओ | सा भणइ - सामिय ! ताउव्व हियकारी एस नागकुमारसुरो जो मज्झ संनिज्झं सया कुणमाणो आसि, तेण य मे पुरओ भणियं हुत्था - जइ मज्झाएसं विणाऽरुणोदयं जाव अन्नत्थ चिट्ठिहिसि, तओ परं मज्ज्ञ ते दंसणं न भविस्सइ, केसपासाओ य मयभुयंगो पडिस्सइ, तओ नाह! तुम्ह अविसज्जियाए महवि संपयं तं वृत्तं, तओ परं सावि तत्थेव ठिया, तब्भइणिं गोसे तोसेण रहिओ निविडबंधणेहिं बंधिय जाव राया कसाहिं ताडिउं पउत्तो, ताव विन्नत्तो चलणेसु निवडिऊण सहावसरलाए आरामसोहाए- जइ मह उवरि पसायं, करेसि ता सामि ! मुंच मे भइणिं । करिय दयं
ational
For Private & Personal Use Only
%%
w.jainelibrary.org