SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ क्षिप्ता, रत्नवा पि? न श्रुता । तवैकरत्नमूल्यं न, प्रामुमो वयमप्यहो ॥१८६ ॥ दृष्ट्वाक्षराणि पत्रस्य, विच्छायवदना वयम् । अननुज्ञाप्य तत्त्वा नो नयामः पण्यमालये ॥१८७॥ त्रिशुध्यापि हि रत्नानां, शुद्धिश्चेत् ज्ञायते ततः । यत्त्वं वक्षि तमेवात्र, शपथं कुर्महेऽनघ! ॥ १८८ ॥ खरूपं छगणानां स, जानन्निर्दम्भमानसः । कञ्चकार्थी हि तल्लिप्सामुक्तः स्मित्वेत्युवाच तान् ॥ १८९ ॥ हंहो दुर्गतवद्यूयं, दीनं किमिति जल्पत? । यतोऽभीष्टा वसुभ्योपि, तन्मा कुरुत मद्भयम् ॥ १९०॥ तद्दत्तं पत्रकं भित्त्वा, निर्भयान् प्रविधाय सः। ताम्बूलाद्यैश्च सत्कृत्य, कृत्यविद्विससर्ज तान् ॥ १९१॥ गुणव्यावर्णने तस्य, श्रयद्भिर्बन्दिनां पदम् । तदादेशादुपानिन्ये, भाण्डं तैः खखवेश्मनि ॥ १९२॥ कष्टोपार्जितवित्तानां, दानभोगैरभङ्गुरैः । साफल्यं कुरु वत्सेति, वनजं सागरो जगौ ॥ १९३॥ वनजोऽप्यब्रवीत्तात ! पुष्पकझुकहेतवे । भ्राम्यंस्तन्नाप्नुवं बोधिबीजं भव्येतरो यथा ॥ १९४ ॥ अध्यारोहमहं पोतं, दुःखस्यापोहहेतवे । किन्तु रत्नान्युपार्यो-शादिखान्तमरजयम् ॥१९५ ॥ शुभ्रीकृतं जगत्सर्व, यशस्तुहिनरश्मिना । तथाऽपि नाभूत्तत्प्रासिधर्मे यत्नं करोम्यतः ॥ १९६ ॥ इति सद्वासनोल्लासाच्चैत्येषु श्रीमदर्हताम् । अष्टाहिकामहं शक्र इव चक्रे 31 वनात्मजः ॥ १९७॥ वित्तव्ययेनामारिं सोऽघोषयत्सकले पुरे । अवारितं महादानपटहं पट्ववीवदत् ॥ १९८॥ कारागाराभूरिभा(सा)रैरमोचयदयं नरान् । रोमाञ्चितश्च सत्साधूनन्नाद्यैः प्रतिलाभयन् ॥ १९९ ॥ धन्योऽहं सफलं जन्म, ममेति प्रमुदं वदन् । वनजोऽपूजयत्सङ्घ, जङ्गमं कल्पशाखिनम् ॥ २०॥ चैत्योद्धारं जिनानां तद्विम्बानां Jain Education a l For Privale & Personal Use Only Bainbrary og
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy