________________
सम्य०
॥ १२ ॥
स्थापनानि च । सोत्सवं कारयन् स स्वजन्मसाफल्यमातनोत् ॥ २०१ ॥ अन्यदा यामिनीयामयामले वननन्दनः । शयनीये सुखं सुप्तो, ददर्श खप्तमीदृशम् ॥ २०२ ॥ लक्ष्मीपुरे नर्मदायास्तीरे चन्दनदारुभिः । पद्मावती स्वभृत्येभ्यश्चितां शीघ्रमचीकरत् ॥ २०३ ॥ ततः सा स्नानमासूत्र्य, प्रासुकैर्नर्मदाजलैः । पूजयित्वा जिनेन्द्रांश्च, तस्याः पार्श्व समीयुषी ॥ २०४ ॥ ऊचे च वारितं जैनैर्यद्यप्यग्निप्रवेशनम् । तथाप्यहं वियोगार्त्ता, प्रवेक्ष्याम्याशुशुक्षणिम् ॥ २०५ ॥ यतो मया दुष्टबुद्ध्या, कदाग्रहगृहीतया । हठात्प्रियतमः प्रैषि, पुपष्कञ्चुककाङ्क्षया ॥ २०६ ॥ यदसौ नागतोऽद्यापि, तज्जानेऽस्य शुभं न हि । यतः क्षणमपि स्वामी, न जीवति स मां विना ॥ २०७ ॥ साध्वीमपि विना पत्या, लोका अपवदन्ति हि । सभर्तृकां पुनर्नारीं मन्यन्तेऽत्रामरीमिव ॥ २०८ ॥ अतो विशाम्यहं वहौ, दुःखिता मृत्यवे - ऽधुना । इत्युदीर्य स्ववर्गेभ्यः, सा चचाल चितां प्रति ॥ २०९ ॥ इति साक्षादिव प्रेक्ष्य, वनसूरुत्थितोऽवदत् । प्रिये ! मयि पुरस्थे (स्थे ) ऽदः, कर्तुं युक्तं न साहसम् ॥ २१० ॥ तच्छ्रुत्वा सहसा तस्योत्तस्थौ परिजनोऽपि हि । किमिदं ? किमिदं ? स्वामिन्निति भ्रान्तः स्म वक्ति च ॥ २११ ॥ रेरे भृत्या यात याताऽऽनयतात्राशु - मात्रिकान् । इति जल्पपरे श्रेष्ठिना (न्या) प्तसंज्ञः स तानवक् ॥ २१२ ॥ साध्यं किं मात्रिकैरत्र, गात्रं तु पटु मेऽस्ति भोः ? | यदुच्चैर्व्यलपं तच्च, स्वप्नावेशविजृम्भितम् ॥ २१३ || एवं स्ववर्ग सन्तोष्य, सोऽध्यायदधुना मम । प्रसूनकञ्जकादानतृष्णापि विलयं गता ॥ २१४॥
१ वहिं.
Jain Education International
For Private & Personal Use Only
स० टी०
॥ १२ ॥
www.jainelibrary.org