________________
TERRACTERNER
विशेषाः, विलोकयतितानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वंगानंदसंदोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा' उपशाम्यति विषयमृगतृष्णिका, रूक्ष्यीभवत्यन्तामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्त्ततेचिंता, संतिष्ठते विशुद्धध्यानम् , दृढीभवति योगरत्नम् , जायते महासामायिकम् , प्रवर्ततेऽपूर्वकरणम् , | विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः विवर्त्तते शुष्कध्यानानलः प्रकटीभवतियोगमाहात्म्मम् , विमुच्यते सर्वथा घातिकर्मपाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहम् विधत्ते च केवलिसमुदघातम्, समानयति | कर्मशेष, संपादयति योगनिरोधम् , समारोहति शैलेश्यवस्था, त्रोटयति भवोपग्राहिकर्मबंधनम् , विमुञ्चति सर्वथा देहपंजरम् ।
ततो विहायभवग्राममेषजीवलोकः सततानंदो निराबाधो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुंबकः सकल. कालम् तिष्ठतीति ॥
सुगृहीतनामधेयानां एतद्रंथप्रासादसूत्रधाराणां महात्मनां को वंशः ? क वा वृद्धिगताः ? कुत्रविहितोऽमलसकलकलापरिचयः ? कथमनुभूताबालवयोऽनुरूपा यथेष्टविलासाः ? कस्मिन् देशे सन्निवेशे वैषामायुष्मतामासीद्वासः । किनामा स ग्रामः यः स्वीकृतः खनिवासतभिरिति जिज्ञासायां प्राप्य प्रमाणाभावात् किमपि वक्तुं न शक्यते केवलं कौटिकगणे वज्रशाखायां रुद्रपल्लीयगच्छगगनालंकार| भूतानां श्रीमद्गुणशेखरसूरीणां चरणकमलेषु गृहीतदीक्षाअधीतद्विविधशिक्षाक्रमणाधीतशास्त्रसारा पीतसुगतकणभुगगौतमकपिलाईन्मत | रहस्यसारानिर्जितमदमारा विहितामलधर्मप्रचारा सूरिवरा बभूवुः । इत्येतावन्मात्रमेव प्रस्तुतग्रंथान्ते विन्यस्तप्रशस्तेः प्रश्नोत्तरमालावृत्तिप्रशस्तेश्चोपलभ्यते तथाहि
Jamn Educatan Interational
For Privale & Personal Use Only
www.jainelibrary.org