SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सम्यक उपो० ॥४॥ ACCOCONUARCRORSCORRANGAROO टू|श्रीवर्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणनायकभद्रशाले। श्रीकोटिकाख्यगणकल्पतरौ सुवज्र-शाखेऽत्र गुच्छइव राजति चंद्रगच्छः । तस्मिन्महोज्वलफलोपमिति दधानः, श्रीवर्धमान इतिसूरिवरो बभूव । यस्याग्रतः समगणोद्वरुणोरुगेंद्रः, सूरींद्रमंत्रविविधोपनिषत्प्रकारान् । ततोऽस्तदोषो नियतं विवस्वान् , जिनेश्वरः सूरिवरः समासीत् । नोचेत् कथं श्रीधनपालचित्तात् महातमस्तोममपाकरोद्राक् । तस्माद्बभूवाऽभयदेवसूरिः, यःस्तंभने पार्श्वजिनेंद्रमूर्तिः । प्रकाश्यशश्याश्चनवांगवृत्तीः, कृत्वा कृतार्थ स्वजनुस्ततान ॥ तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनापि दंध्वन्यते जगति । ततोऽजायत सद्विद्यः सूरिश्रीजिनशेखरः । यद्यशो हसितो नौज्झत् कैलासं शशिशेखरः ॥ ततः प्रवादिव्रजपद्मचंद्रः श्रीपद्मचंद्रः समभून्मुनीन्द्रः । यः स्थापयन्नेव तमोविवाद-जगचकारास्ततमोविकारं ॥ तदनु विजयचंद्रः, सूरिरासीदतंद्रः प्रवरसमयवाणी सृष्टिपीयूषदृष्टा ॥ य इह जगति भव्या राममारामिको वा, वृषकिसलयनाला मालितं व्याततान ॥ तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो द्वितीयः षटतर्क ग्रंथवेत्ताऽभयपदपुरतो देवनामो मुनीन्द्रः । यस्मात् प्रालेयशैलादिवभुवनजनवातपावित्र्यहेतु ज॑ज्ञेगंगाप्रवाहः स्फुरदुरुकमलो रुद्रपल्लीयगच्छः ॥ ततो बभूवश्रीदेवभद्रः सूरीन्द्रशेखरः । यत् कराम्भोजसंस्पर्शाजज्ञिरे श्रीधरा नराः॥ अभूत्ततः कृतानन्दः प्रभानंदो मुनीश्वरः । यत्र प्रभाप्रमाप्रज्ञा प्रभावाः प्रापुरुन्नतिम् ॥ ततः श्रीचंद्रसूरींद्रोऽभूत् खतोयं धियाऽधिकः । विबुद्ध धिषणो हीणो मीनालयमशिश्रियत ॥ Jain Educationi tional For Privale & Personal Use Only A w.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy