________________
नरवरो तस्सम्मुहमागओ, भरडयदिन्ननिम्मलं बंधिय सज्जचक्खू संजाओ, तओ हरिसिओ राया गामसयं सासणे तस्स वियरइ, सरिसिओ इत्थेव चुंकारपुरे सिवपासायं काऊण टिओ, अइराउलवाइओ सावयाणं पासायं काउंन देइ, अईव पबलमिच्छादिट्ठी, ता भयवं ! तहा जत्तेह, जहा एयस्स माणं सुसुमूरिय अईव उत्तुंगचंग जिणहरं कारावेह, अन्नस्स एयारिसं न बलमत्थि । सूरीवि इय तेसिं वयणं चित्ते निवेसिय अवंतीए गंतूण चत्तारि सिलोए करे | करिय सिरिविक्कमाइचसीहदुवारे सयं ठाऊण पडिहारेण रायपुरओ सिलोगमिणं पाढेइ- यथा, दिक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः। हस्तन्यस्तचतुःश्लोकः, किमागच्छतु गच्छतु ? ॥१॥ एयं तस्स सिलोयमायण्णिय रण्णा
पडिसिलोगो एस पेसिओ-दत्तानि दश लक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥१॥ ४ कविराओऽवि तं सिलोगं वाइऊण दुवारपालणं रायं भणावेइ-देव ! तुम दंसणं चेव भिक्खू वंछइ न दबजायं, तओ नियपासमाणाविय उवलक्खिय सूरिणो पणमिय सीहासणे निवेसिय पुच्छिया-भयवं! चिरकालेण तुम्ह दंसणं केण हेउणा संजायं?, महाराय ! धम्मकजवावडत्तणेण न संघडियं, तं सिलोयचउकमवधारेउ देवो, तहाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः ? । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥१॥ सरस्वती स्थिता वक्रे, लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता ? राजन् !, येन देशान्तरं गता॥ २॥ कीर्तिस्ते जातजाड्येव, चतुरम्बुधिमजनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे
CAUSAGGCC-4
Jan Educatio
n
al
For Private Personale Only