________________
सम्यगउरवपिसुणं वियरणमिट्ठासणपाणखजसिज्जाणं । तं चिय दाणं बहुसो, अणुप्पयाणं मुणी विति॥४९॥ स० टी० ॥१९३॥
व्याख्या-इष्टं-अभीष्टं मनोहर्पकारि यदशनं ओदनादि पानं-द्राक्षेक्षरसादि नीरं खाद्यम्-आर्द्रशुष्कफलादिकंत शय्या निवासस्थानं तेषां वितरणं-दानं 'गौरवपिशुनं' महत्त्वख्यापकं स्यात् । ईग्युक्त्या मिथ्यादृशां दानं न देयमिति तृतीया यतना। चतुर्थयतनामाह-'तं चियत्ति' तदेव प्रागुक्तं दानं 'बहुशः' अनेकवारं दीयमानमनुप्रदानं 'मुनयो' महर्पयो बुवत इति गाथार्थः ॥ ४९ ॥पञ्चम्याः पठ्याश्च यतनायाः खरूपमाहसप्पणयं संभासणकुसलं वो साग यं व आलावो । संलावो पुणुरुत्तं सुहदहगुणदोसपुच्छाओ ॥५०॥ ___ व्याख्या-'सप्रणयं' सलेह 'सम्भाषणम्' आलापन,प्राकृतत्वावन्द्वभावो न दोषाय, तच कथं स्यादित्याह-'कुशलं वो' मङ्गलं युष्माकं 'वा' अथवा 'स्वागतं' शोभनमागभनमित्यालापः, एप मिथ्याग्भिः सह न विधेयः, एतत्संबन्धवशादमन्दपिचुमन्दकटुविपाकादिव सम्यग्दर्शनस्य सहकारस्येव तिक्तत्वप्रसङ्गः, यदागमः-"अंबस्स य निवस्स य दुण्हंपि समागयाइं मूलाई । संसग्गीइ विणट्ठो अंबो निंवत्तणं पत्तो ॥१॥" इति पञ्चमी यतना । षष्ठी यतनामाह-'संलावुत्ति' सुखदुःखगुणपृच्छातः संलापः पुनरुक्तं जायेत, कथम् ?-यूयं सप्तविधसुखशालिनो निरुपद्रवाः
॥१९॥ स्थ ? इत्यादि सुखपृच्छा, केन हेतुनाऽधुना भवन्तो विमनस्कारा राजदस्युदायादादिपीडिता इव वीक्ष्यध्वे ? इत्यादि दुःखपृच्छा, केषु केषु शास्त्रेषु सङ्गतिपरिचयं कुरुध्वं ? किं दानं दध्वे ? औदार्यधैर्यविनयनयदाक्ष्यदाक्षिण्यादिषु यत
Jamn Educatan Interational
For Private & Personal Use Only
www.jainelibrary.org