SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सम्य. स० टी० ॥४९॥ त्वं सत्यं शिलामय एव, न देवः । यस्य पश्यतः पापात्मानो गोष्ठीकाः पशुवत्पशुधर्ममाचरन्ति । यदि त्वं कोऽप्यभवि- दप्यस्तदा नैते त्वदर्चकस्य मम प्रियां भवत्प्रत्यक्षमेवं व्यडम्बयिष्यन् । यक्षोऽपि तद्वचःश्रवणसम्पन्नकोपाटोपो माला कारशरीरमनुप्रविश्यामसूत्रतन्तुवद्वन्धनानि त्रोटयित्वा पलसहस्रमानायोमयमुद्गरमुद्गीर्य सबन्धुमतीकान् पडपि गोटीकांचूर्णवत् चूर्णयाञ्चकार । ततः प्रभृति प्रतिदिनमन्यानपि स्त्रीसहितान् पट् पुंसो यावन्न विनाशयति तावन्न तस्यामर्षःउपशाम्यतीति । तस्य स्वरूपं निशम्य श्रेणिकभूपः पटहवादनपूर्वकं पौरानेवं निवारयति स्म-यावदर्जुनेन सप्त जना व्यापादिता न भवन्ति तावत्पुरात् केनापि न निर्गन्तव्यम् । अस्मिन्नवसरे भगवान् श्रीवर्द्धमानखामी ऋषिपरिषत्परीत उद्याने समवासापर्षीत् । तदाऽर्जुनभिया भगवन्तमभिनन्तुं न कोऽपि जिगमिपति स्म । इतश्च तस्मिन्नेव नगरे सुविशुद्धदर्शनः 'सुदर्शनो' नाम श्रेष्ठी परिवसति स्म-यः श्रीजिनपतिपदयुग-सरसीरुहरुचिरमधुकरसदृक्षः। श्रुतवचनश्रवणरुचिः, श्रवणोपासकधुरि स्थितवान् ॥ १॥ स तु श्रीवीरखामिवचनामृतं पिपासुर्मातापितरौ व्यजिज्ञपत्-हे पितरावद्योद्याने समायातस्य त्रिशलासुतस्य पञ्चत्रिंशद्गुणपवित्रां संशयतमस्तिरस्कारभास्करकरणिं धर्मदेशनां शुश्रूषुः पादारविन्दद्वन्द्वमभिनिनंसामि, ततस्तं पितरौ व्याजहतुः-वत्स! सम्प्रति तत्र गच्छतस्तवा र्जुनस्य महानुपसर्गो भावी, तद्विरम चरमजिनवरपदविवन्दिषायाः, इह स्थित एव भगवन्तं महावीरं भाववन्द|नया वन्दख, पूर्वश्रुतां च तद्देशनां परिभावय। ततः सुदर्शनोऽपि धर्मानुरागचतुरां वाचमुच्चचार-हे पितरौ! त्रिजगद्गुरौ EARCCROCHURCHAR OEMETREE Jain Educaton International For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy