________________
Jain Education
अथश्रीमदार्यखपटाचार्याः परैरनिवार्यवीर्याः सौगतनिकेतनं स्वयं गताः सन्तो बोद्धरौच्यन्त - भो भोः ! श्वेताम्बराः । | सकलदैवतशिरोरत्वं रत्नत्रयाधारमपारगुणाकरं सुगतं भूतल मिलन्मौलयः किं न नमत, १ ततः कशाहततेजस्विवाजिन | इवोत्तेजिताः सूरयस्तद्वचसा गूढरोषमुद्वहन्तः प्रोचिरे - अरे बोधिसत्त्व ! समुत्थाय मदीयपादारविन्दद्वन्द्वं वन्दख । तद्वचः परममन्त्रशक्त्या सा सुगतप्रतिमा सुशिक्षितकापालिकासनेव तत्पदपद्माग्रतो लुलोठ, बौद्धाण्डमपि प्रचण्डदण्डप्रणामचिकीर्षयेव तच्छक्त्या ननाम । अद्य यावत्तद्वौद्धाण्डं निग्रन्थनमितमिति जने प्रसिद्धिमावहति स्म । एवं भृगुकच्छे जिनशासन्नोनतिमासूत्र्य सूरिवृत्रारयो अन्यत्र व्यहार्षुः । इतश्च पाटलिपुत्रे दाहडनामा भूपतिर्भूमिदेवभक्तानुभक्तः तानेव देवपितृगुरुत्वेनामंस्त, अनुदिनं पूजयति स्म च, अन्येद्युस्तन्मयमनसा नृपेण सर्वेऽपि दर्शनिनः समाकार्येदमूचिरे - हंहो चेद्भवतां प्राणितुमिच्छा तदा सर्वदेवमयानां वर्णगुरूणां ब्रह्ममूर्त्तानामेतेषां ब्राह्मणानां चरणपरिचरणं कुरुतेति राज्ञा भापितैजैनादन्यैः सर्वैरपि तीर्थान्तरीयैजीवितव्यलिप्सुभिर्भूतलन्यस्त मस्त कैर्विप्राः प्रणेमिरे । ततो जैनमुनिभिर्नरेन्द्रात्सप्त दिनानि याचित्वोपाश्रयमेय परस्परमालोचयांचक्रे । वरं मरणं न पुनरविरतधिग्जन - पदवन्दनं, यतस्तद्वन्दने कृते श्रीमदर्हत्तीर्थकृतामाज्ञालोपः कृतः स्यात्, तस्माच्चानन्तसंसृतिरेव जिनशासनाऽपत्राजनापि, तद्यदि कस्यापि कापि शक्तिः प्रपोस्फुरीति तदा स स्फोरयतु प्रभावयतु चार्हच्छासनम्, अत्रान्तरे साधुरे - कोऽभाणीत, भोः ! अत्र कोऽपि न तादृगतिशयवानस्ति, परं श्रीमदार्यखपटाचार्याणां कलावत्सु प्रशस्यः शिष्यो महे
For Private & Personal Use Only
jainelibrary.org