________________
सम्य०
॥१३१॥
न्द्रनामोपाध्यायः श्रीभृगुकच्छपुरादत्र देशे समेतः क्वापि सन्निवेशे समीपवर्त्ती वर्त्तते, स एवास्मान्निस्तारयितुमीशो नान्यः, यतः - सन्त एव सतां नित्यमापत्तारणहेतवः । गजानां पङ्कमग्नानां, गजा एव धुरन्धराः ॥ १ ॥ इति तन्मुखादवगत्य श्रीसन तत्पार्थे साधुयुग्मं प्रजिध्ये, तेनापि तौ मुनी समागतौ वीक्ष्य सहसोत्थाय सादरमभिगत्य पृष्टौ - हेखच्छौ ! केन सङ्घप्रयोजनेन चरणचङ्क्रमणरीणताऽऽहता ? सद्यः प्रतिपाद्यतां तावप्यामूलचूलं विशाम्पतिवैशसवृत्तं तत्पुरो निवेदयामासतुः, सोऽपि सङ्घादेशेनोत्सुकमनाः पाटलीपुत्रपत्तनं तेन यतियुगेन समं प्राप, तत्र सर्वानपि मुनीन् सम्मील्य प्रतिहारनिवेदितो दूरीकृतविषादः स वाचको राजसंसदमाससाद । नृपोऽपि तानागच्छतो ज्ञात्वा खसमा - नासनेषु पार्श्वद्वयेऽपि भषणानिव कृतालङ्कारान् ब्राह्मणानुपवेशितवान् । अथ स महेन्द्रः करवीरतरुद्भूतकरवीर लम्बकम्बाद्वयं पृथक् पृथक् कराभ्यामुपादाय सप्रश्रयमिव नृपमप्राक्षीत् - राजन् ! कस्मिन् पक्षे द्विजातीन्नमस्कुर्म्मः, नृपोऽपि तदपायमजानानस्तेषामुत्कर्ष प्रोल्लासयन्नाह स्म - सर्वेऽप्यमी पूज्या एव तस्माद्यथास्वैरमादरपरा वन्दध्वं श्रेणिद्वयस्थानपि, ततो महेन्द्रो महेन्द्र इव समुल्लसन्माहात्म्यो वज्रपातप्रायकम्वायुगलमेकपक्षात् द्वितीयपक्षं याव - मयामास, तावत्तेषां शिरांसि कन्दुकवद्भूम्यामपसन्, ततोऽकस्मादेव राजलोकैः कोलाहले कृते द्विजसनाभयो द्रुतमेल विलेपुः- हाऽनेन दुष्टेन महीनेन यष्ट्वाऽऽहत्य सुप्तः कृष्णसर्पो जागरितः, यदमी महात्मानो मुनयोऽवगणिताः, स्वहस्तेन तदङ्गारवर्षणमकारि, यत्कदाचिदपि न भूतं द्विजप्रणमनं मुनिभ्यः, तस्माद्धिगमुं नृपमकृत्यका -
Jain Education International
For Private & Personal Use Only
स० टी०
॥१३१॥
www.jainelibrary.org