________________
ज्जासु ॥ ११७॥ मं सहकाउंसामिय! जिणभवणेसुं तुमेहि गंतवं । अंगीकयतचयणो महुरं पालित्तओ पत्तो ॥११८॥ तत्थ य सासणमहिमं काउंसिरिमन्नखेडनयरम्मि । पहरदुगे आवेउं सूरी भुंजेइ आहारं ॥ ११९ ॥ एवं कुणमाणाणं सूरीणं पइदिणं गमागमणं । नागजुणेण तो तं तेसिं चलणाण सोयजलं ॥ १२०॥ उस्सुंघतेण पियंतएण| नाओ वियक्खणवरेण । सत्तुत्तरसयमूली-परमत्थो पायलेवस्स ॥ १२१ ॥ एगं तंदुलनीरं अमुणंतेणं करित्तु पयलेवं । उप्पइउं गयणयले पडियं सहसत्ति धरणीए ॥ १२२॥ गुरुउवएसेण विणा विजा सिज्झंति नेव इय स धुवं । जाणंतोविप उंजइ अहो अहो मूढया तस्स ॥ १२३ ॥ ठाणे ठाणे वणसयजजरियंगो निएवि सूरीहिं । पुट्ठो सोवि जहट्टियवृत्तंतं विन्नवेइ नियं ॥ १२४ ॥ गोवियसब्भावणं उवहसिओ झत्ति पायलित्तेणं । नो इत्थ सेवडाणं दंसणजोगो परं मिलिओ॥ १२५ ॥ नागज्जुणोवि चिंतइ विजाए लेमि विजयं एयं । अन्नो नत्थि उवाओ मह लेवोसहपरिन्नाणे ॥ १२६ ॥ भणियं च-विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा । अथवा विद्यया विद्या, नान्योपायश्चतुर्थकः ॥ १२७ ॥ तो सूरि पइ जंपइ भयवं ! गिण्हेसु धाउसिद्धिं मे । तं सुणिय तस्स वयणं अवहित्थाए |ठिओ सूरी ॥ १२८ ॥ सिरिमहुराए उवरिं चलियं दटुं स चिंतए जोगी । आगमणचरमदिवसो अज न एही
पुणो सूरी ॥ १२९ ॥ अणुगमणत्थं चलियं तं सूरी पुरबहिं निरक्खेवि । पचंतमिट्टवायं तत्थ य चुण्णं खिविय भणइ ६॥ १३०॥ भो नागज्जुण ! एसो पिक्खेयवो पभायसमयम्मि । तं च नियत्तिय सूरी सहसा गयणम्मि उप्पइओ 4
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org