SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ SARRERASEROS चाक्षपादः । अर्थापत्त्या प्रभाकृद्वदति तदखिलं मन्यते भट्ट एतत् । साभावं व प्रमाणे जिनपतिसमये स्पष्टतोऽस्पतष्टश्च ॥१॥ तत्र कुशलः-प्रवीणः, अज्ञातप्रमाणो हि वादाय प्रवर्तमान उपहास्यतामेति, अतः प्रमाणप्रवीण एव गवेप्यत इति । पुनः किंविशिष्टः ? 'लब्धमाहात्म्यः' 'लब्धं माहात्म्यं-प्रतिष्ठा येन सः, न केवलं लोके किन्तु राजद्वारेऽपि पण्डितान्वितायां सभायामपि, अत एव लब्धमाहात्म्य इति विशेषणं सार्थकम् , अप्राप्तप्रतिष्ठो हि जने वातूलवद्यदपि तदपि प्रलपन्न गौरवास्पदीभवतीत्यत एवंविधो यः स वादी, वादिप्रतिवादिसभ्यसभापतिसनाथायां प्रतिपक्षनिरासपूर्व खपक्षस्थापनमवश्यं वदतीति वादीति गाथापूर्वार्द्धार्थः । भावार्थस्तु मलवादिचरित्रादवसेयः, स चायम्,- | | अत्थि इह भरहवासे, भरुयच्छं नाम पट्टणं पवरं । अस्सावबोहचेइय-धयमिसओ हसइ जं सम्मं ॥१॥ तत्थासि जेणसासणविभूसणं गणहरो जिणाणंदो । बुद्धाणंदेण यबुद्धवाइणा सो इमं भणिओ ॥२॥ अन्नुन्नं वाएणं जो जिणइ तेण इत्थ रहियवं । गन्तवं अवरेणं, इय भणिय तओ कओ वाओ ॥३॥ दिववसा सूरीहि, तस्स पुरो हारियं कए वाए । तत्तो निहरिऊणं, संघजुया ते गया वलहिं ॥४॥ तेणं अवमाणेणं बुद्धाणंदक्खभिक्खुजिणिएणं । आलाणखंभनियलियगउव सूरी दुही वसइ ॥५॥ इत्तो सूरिवराणं दुल्लहदेवी समासि लहुभइणी । तीए य तओ पुत्ता अजियजसजक्खमलक्खा ॥६॥ सा सिरिदुलहदेवी वेरग्गाओ चइत्तु रयणाई। पुत्तत्तयपरिकलिया, चित्तं रयणत्तयं लेइ ॥७॥ सा सूरीण पसाया, समग्गगुणरयणभायणं जाया । विहिया सुर जिणाणंडोरे इया भणिय तो कओ वाजतणं अवमाणेणं बुद्धाणंदक्तु Jain Education a l For Privale & Personal Use Only Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy