SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सभ्य० ॥ ६४ ॥ 6 परिकहिओ, विणओ पडिवत्तिलक्खणो तिविहो । बावन्नविहिविहाणं, विंति अणासायणाविणयं ॥ ८ ॥ तित्थयरसिद्धकुलगणसंघ किरियधम्मनाणनाणीणं । आयरियथेरउज्झायगणीणं तेरस पयाई ॥ ९ ॥ असणासणाइ भत्ती, वहुमाणो तहय वण्णसंजणा । तित्थयराई तेरस, चउग्गुणा हुंति वावन्ना ॥ १० ॥ एवंविधो विनयः सर्वगुणमूलत्वेन प्रावच निकैर्गृह्यते, यदुक्तम् - विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुकस्स, कओ धम्मो कओ तयो ? ॥ १ ॥ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥ १७ ॥ तत्खरूपं चाग्रेतनगाथात्रयेणाह - अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेइयाई, सुयंति सामाइयाईयं ॥ १८ ॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति | आयरियउवज्झाया, विसेसगुणसंगया तत्थ ||१९|| पवयणमसेससंघो दंसणमिच्छति इत्थ सम्मत्तं । विणओ दसण्हमेसिं, कायव्वो होइ एवं तु ॥ २० ॥ व्याख्या - अरिहन्तत्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्यर्हन्तः, यदागमः - अरिहंति वंदणनमंसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा, अरिहंता तेण बुच्चति ॥ १ ॥ अत्रार्हच्छब्देन के उपादीयन्त इत्याह- 'विहरंतत्ति' विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्री सीमन्धरखामिप्र Jain Education International For Private & Personal Use Only स०टी० ॥ ६४ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy