SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ +% % % % भृतयो महिमण्डलमण्डनभूताः, यदागमः-सत्तरिसयमुक्कोसं, जहन्न वीसा य दस य विहरति । जम्म हापइ उक्कोसं, वीसं दस हुंति हु जहन्ना ॥ १ ॥ 'सिद्धत्ति' सितं ध्मातं कर्म यैस्ते सिद्धाः, यदागमःमें दीहकालरयं जंतु, कम्मं से सियमट्टहा । सियं धंतंति सिद्धस्स, सिद्धत्तमुवजायए ॥१॥ यद्यपि-कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्यजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥ इत्यादयः सिद्धाः सन्ति, परं नात्र तदुपादानं, अत एव 'कम्मक्खयत्ति' कर्मक्षयात्सकलकर्मप्रलयात् शिवं-मुक्तिमपुनरावृत्तिरूपा प्राप्ता-गतवन्तः, तेऽपि च पञ्चदशभेदभिन्नाः, यदागमः-जिणअजिणतित्थतित्था, गिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा, बुद्धबोहिकणिका य ॥१॥ 'पडिमत्ति' प्रतिमाश्चैत्यानि, ताश्चोर्द्धतिर्यगधोलोकव्यवस्थिताः शाश्वताशाश्वतजिनभवनप्रतिष्ठितास्तीर्थकृन्मूर्तयः । तत्र शाश्वतप्रतिमासङ्ख्या चैवम्-देवेसुं कोडिसयं, कोडि बावन्न लक्ख णवई य । सहसा चउयालीसं, सत्तसया सट्ठीअब्भहिया ॥१॥ लक्खतिगं इगनउई सहस्स वीसाहिया य तिनि सया। जोइसिय वजिऊणं, तिरियं जिणबिंबसंख इमा॥२॥ तेरस कोडिसयाई, गुणनउई कोडि सहि लक्खाई। भवणवईणं मज्झे, जोइसियवणेसु य असंखा ॥ ३॥ कोडिसयाई पनरस, कोडी बायाल लक्ख अडवन्ना । लक्खा छत्तीसं पुण, असीइअहियाउ सवग्गं ॥४॥ अशाश्वतप्रतिमास्तु श्रीभरतचक्रवादिभिः कारिताः। तासां प्रतिस्थानभणनं ग्रन्थगौरवभयान्न प्रोक्तमिति। 'सुयन्ति' श्रुतं सामायिकादिकं, तच सम्यक्त्वसामायिकश्रुतसामायिकदेशविरति * -*-*-*- Jan Educa t ional For Private & Personal Use Only Jaiainelibrary.org *
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy