________________
CARICARRCA
द्वितीयं लिङ्गद्वारमुक्त्वा तृतीयं विनयद्वारमाह--
अरहंत सिद्ध चेइय सुए य धम्मे य साहुबग्गे य।आयरिय उवज्झाए, पवयणे दंसणे विणओ॥१७॥ व्याख्या-अत्र विभक्तिलोपादर्हत्सु सिद्धेषु चैत्येषु श्रुते धर्मे साधुवर्गे आचार्येषूपाध्यायेषु प्रवचने दर्शने विनयो दशप्रकारो भवति, चकाराः समुच्चयार्थाः, विनय इति कोऽर्थः ? विनीयते ऽपनीयते विलीयते वा ज्ञानावरणाद्यष्टविधं कर्म येन स विनय इत्यागमिकी व्युत्पत्तिः, यतः-जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ॥ १॥ स च दर्शनज्ञानचारित्रतपऔपचारि-15 कभेदात्पञ्चधा, उक्तञ्च-दसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्यो ॥ १ ॥ दवाइ सद्दहंते, नाणेण कुणतयंमि कजाई । चरणं तवं च सम्मं, कुणमाणे होइ तब्विपणओ ॥२॥ अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ। ६॥३॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ। अट्ठ चउविह दुविहो, परूवणा तस्सिमा होइ ॥४॥
अन्भुट्ठाणं अंजलि आसणदाणं अभिग्गैह किई ये । सुस्सूसण अणुगच्छंण संसाहणं कायअट्टविहो॥५॥ हियमिय
अफरुसवाई, अणुवाईभासि वाईओ विणओ। अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥६॥ पडिरूवो ४ खलु विणओ, पराणुवित्तिमइओ मुणेयव्यो। अप्पडिरूवो विणओ, नायव्यो केवलीणं तु ॥७॥ एसो भे(तुभ्यम्)
CALCARSACRESCREAK
amat
For Private & Personal use only