________________
सम्य ॥८५ ॥ तस्मिन्नवसरे तत्र, विवादः सुमहानभूत् । सपत्नीद्वितयस्यार्थनन्दनग्रहणात्मकः ॥८६॥ स चायम्-दूरदेशे-16 स० टी. ॥२३४॥
ऽभवत्कोऽपि, श्रेष्ठी तद्वल्लभाद्वयम् । लघीयस्याः सुते जाते, दैवयोगान्ममार सः ॥ ८७ ॥ ज्यायसी दुष्टबुया तं, तत्पुत्रं समपूपुषत् । कदाचित्त्वेतया साकं, विवादं विदधे कुधीः ॥ ८८॥ ममायमङ्गज इति, विवदाते उभे अपि । तत्रायाते नृपामात्यैर्न निश्चिक्ये च तत्कलिः ॥ ८९॥ सुमतिः स्माह भूपादीन् , विवादं वारयामि किम् ? । सादरं8 तैरपि प्रोचे, कुरु निर्णयमेतयोः ॥९॥ आहूय तेन ते पृष्टे, प्रोक्ते च विभवाङ्गजौ। द्विधा विधाय गृह्णीतं, ज्याय-3 स्याऽङ्गीकृतं हि तत् ॥ ९१॥ लघीयसी पुनः स्माह, क्षरदश्रुविलोचना। मैवं कार्य मत्रिवर्य !, चिरं जीवतु मेऽङ्गभूः ॥९२ ॥ पश्यन्त्या मम जीवन्तं, सुतं तुष्टिर्भविष्यति । ततश्चास्यै सुतं वित्तं, वितर न्यायसागर! ॥ ९३ ॥ तां सत्यमातरं मत्वा, तस्यै सर्वमदापयत् । शुनीमिव द्वितीयां च, नृपस्तां निरवासयत् ॥ ९४ ॥ तदुधा रञ्जितो राजा, भोजनाद्यैरतूतुषत् । चतुःसहरुया द्रम्माणां, व्ययेन चतुरोऽपि तान् ॥ ९५ ॥ ततः प्रस्थाय तुर्येऽह्नि, ययुस्ते हत्तिनापुरं । सुखं सुष्वाप भूमीभृदशोकस्य तरोस्तले ॥ ९६ ॥ दृष्ट्वा सुप्तं महीनाथमहसंस्ते परस्परम् । वारके कथ
मद्यास्य, करिष्यामो भुजिक्रियाम् ? ॥ ९७ ॥ अस्मिन्नवसरे हस्तिपुराधीशे ह्यपुत्रके । खर्गते तदमात्याद्यैः, पञ्च नदिव्यानि चक्रिरे ॥ ९८ ॥ परिभ्रम्य पुरे तत्र, तैरुद्याने समेत्य च। अभिषिक्तः क्रमेणाथ, स निर्गतसुखो नृपः
IN२३४॥ ॥ ९९ ॥ अहो पुण्यस्य माहात्म्यं, यत्सुप्तस्य तरोस्तले । राज्यप्राप्तिरभूद्राज्ञो, मित्राणां पश्यतामपि ॥१०॥
sutraamasaram
Anal
Jain Education
!
For Privale & Personal use only
nelibrary.org