________________
सम्मत्तनाणचरणा संपुन्नो मोक्खसाहणोवाओ । ता इह जुत्तो जत्तो ससत्तिओ नायतत्ताणं ॥ ६५ ॥ ___ व्याख्या-अर्हद्गुरुतत्त्वेषु सम्यग्भावः-शोभनः परिणामः सुरैरप्यचाल्यः सम्यक्त्वं क्षायकादि, ज्ञायते सचराचरं जगदिति ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलरूपं, चर्यते सत्कर्तव्यविशेषोऽनेनेति सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं चरणं, सम्यक्त्वं च ज्ञानं च चरणं च सम्यक्त्वज्ञानचरणानि 'सम्पूर्णः अविकलो 'मोक्षसाधनोपायो' मुक्तिगमनकारणं, प्राकृतत्वादत्र पुंस्त्वं न दोषायेति, यथा साधनेन भूधनः परचकं विजित्य राज्यादिकमासादयते तथाऽनेनोपक्रमेणाऽऽन्तरान् रिपून जित्वा निवृतिपुरीराज्यश्रियमाश्रयति, तस्मात् 'इह' मोक्षसाधनोपाये 'यत्नः' उद्यमः 'स्वशक्तितो निजवीर्यानतिक्रमेण सर्वबलेन युक्तः, केषाम् ?-'ज्ञाततत्त्वानाम् अवगतजिनवचनरहस्यानां, एवमुद्यमवतो मोक्षोपायाख्यं षष्ठं स्थानं स्यादिति गाथार्थः ॥ ६५ ॥षण्णामपि स्थानानां भावार्थो नरसुन्दरकथया कथ्यते, तथाहि___अस्थि समत्थपसत्थकंचणरयणकंतकतिपंतिभासुरसुरसिहरिसेहरदीवे सिरिमंजंबूहीवे पढमहीवे निरंतरच्छेरयपरंपराविचित्ते सिरिभरहखित्ते तरणिव तरुणीमणीमयकंची कञ्चीणाम महानगरी-घण्टापहं जीइ पलोइऊणं, माणिक्कमुत्ताहलजालिकिण्णं। मन्नेइ चित्तंमि जणो बुहोऽवि, जलावसेसं रयणायरंपि ॥ १॥ तत्थ पसत्थसस्थसकलकलाकलियजयसुंदरो नरसुन्दरो राया,-जेणं बाहुमहीहरेण सययं मंथित्तु सवत्तओ, जुझं दुद्धरसायरं
Jain Education
a
l
For Privale & Personal use only
K
ainelibrary.org