________________
सम्यक करवालेन छगलानामिव गलकन्दलान्यच्छिनत्, ततः स पापी शङ्खशीर्षच्छेदायोद्यच्छति तदा यक्षेणाऽध्यक्षीभूया-1 स० टी०
|भिदधे. आः पापतापसापसददाम्भिकशिरःशेखर ! द्रोहं विनैनं व्यापादयन्न भविष्यसि, ततस्तस्मिन् कुपितं यक्षं स॥१८५॥
न्तोषयितुं गते शङ्खश्छगलमन्यत्र नीत्वाऽमुचद् अचिन्तयच-हा मन्मित्रैरनात्मज्ञैः कथमात्मा निर्गमितः?, वञ्चनाचचव एव पाखण्डिनः, निर्दयेषु खलेषु सङ्गं कुर्वाणानामवश्यमेव पातः, ममापि मित्रघातावलोकिनः कृतं जीवि
तव्येन, कथं च वजनानामाननं दर्शयामि ?, तस्मान्मया तत्र गन्तव्यं यत्र खज्ञातीयः कोऽपि न स्यादिति विमृश्य स दिवसत्स देशेष्वाययौ । अथ पथि गच्छन्नेकदा शङ्खः सख्यमुपागतेन सुबुद्धिनाम्ना श्रावकेण दुःखकारणं पृष्टः, तत्पुरः
सर्व खरूपमचीकथत । तेनापि ज्ञाततत्त्वेन सोऽभिनन्दितः, धन्योऽसि येन त्वया छागान् रक्षता खात्मा धर्मश्च परिपालितो । उक्तं च-अर्थकामार्थिभिर्ध्वस्तो, धर्मस्तजनकोऽपि यैः । मत्सरादिव तौ तेषां, मूलच्छेदं वितेनतुः ॥१॥ तस्माद् दृष्टफलो धर्मस्तव कामार्थदायी भविष्यति, तदनु शङ्खाय धर्मबन्धवे दृष्टिवादसारं पञ्चपरमेष्ठिनमस्कारं दत्त्वाऽऽचख्यौ-भ्रातस्त्रिसन्ध्यमवन्ध्यफलश्चिन्तामण्यादेरप्यधिकवाञ्छितप्रदो विघटितक्षुद्रोपद्रवो ध्यातव्यो मत्रराजः शश्वन्निधेया हृदि जीवदया, यतः यथा मेरुर्नगेन्द्राणां, मरुतां वासवो यथा । तथैव सर्वधर्माणां, प्रधान जीवरक्षणम् ॥ १॥ हेमधेनुधरादीनां, दातारः सुलभा भुवि । दुर्लभः स पुमाँल्लोके, यः प्राणिष्यभयप्रदः ॥२॥
॥१८५॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥३॥ इति सुबुद्ध्युपदिष्टं ध
STARREARRANG
JainEducation
n
al
For Private & Personal Use Only
M
ainelibrary.org