________________
SOSTESSURSES SEGAS
ध्यनामा सानुमानस्ति, स्फुरत्पुन्नागनागपुञ्ज तन्निकुञ्ज सुवेलाख्ययक्षमन्दिरवामभित्तिभागप्रवरविवरान्तराले स्मरापस्मारापहारिण्यस्तरुणजनमनोहारिण्यः पातालतरुण्यः साहसिकशिरोमणेर्भवादृशस्योपभोग्यतां यास्यन्तीति । तद्गिरं कन्दर्पदर्पप्रसर्पिकां श्रुतिविषयीकृत्य नृपभूविषयविवशः सुहृत्रययुतः पितुरनाख्याय कपालिना सह प्रतिष्ठमानो मित्ररभाष्यत-कुमार ! वसुन्धराधार ! नीतिविचारचतुरास्मिन्नपरिचिते त्रिदण्डिनि विश्वासः कत्तुं न युज्यते, यतः-न नारीषु न मूर्खेषु, न विराद्धेषु शत्रुषु । न चाविज्ञातशीलेषु, विश्वसन्ति विपश्चितः ॥ १॥ इत्थं सुहृद्वचनशकुननिपिद्धोऽपि धराधिपसुतस्तेन सह गच्छन् यक्षसविधमनीयत । अथ द्रव्येणोपादाय छागचतुष्कमेकैकं तेभ्यश्चतुर्यो वितीर्यानार्यचरितस्तानुवाच-भो भो उत्तरसाधका ! युष्मामिः साध्यसिद्धये पूर्वं पूजितस्यास्य यक्षस्य पुरश्चन्दनचर्चितानजान् व्यापाद्य बलीकृत्य चक्षुषी निमील्य च पादयोर्लगनीयं, नचान्यथेदं वचः करणीयमिति । राजपुत्राय॑स्त्रि|भिरविवेकिभिस्तथैव तद्वचो व्यरचि रचिताञ्जलिभिः । शङ्खावदाताशयेन शङ्खन तु विमृष्टं, हहा मूढाः पातकनिवासया जीवहिंसया कथमेते सिद्धिमिच्छन्ति ?, सिद्धयस्तु धर्मादेव जायन्ते नेतरया(था) । अहह पापात्मानः कथं क्षणसुखाथै प्राणिवधमाचरन्ति ? । यदुक्तम्-खणमित्तसुक्खकजे, जीवे निहणंति जे महामूढा । हरिचंदणवणसंडं, दहति । ते छारकजम्मि ॥१॥ इति विचार्य शङ्खः कपालिना प्रेरितोऽपि न यक्षार्चामकरोत्, ज्ञाततत्त्वाः कथमपि नोन्मार्गे पदं ददते । अथ तेषां निमीलिताक्षाणां यक्षपदवन्दारुणां त्रयाणामपि राजपुत्रादीनां पाखण्डिपाशः कराल
Jan Education
a
l
For Private & Personal use only