________________
सम्य०
स०टी०
॥१६॥
॥ ३१५॥ विद्युन्मालिनि कान्ते द्रागष्टापदगिरिं गते । कञ्चके वादनिर्णीतिरिति ताभ्यां खयं कृता ॥ ३१६ ॥ आवयोर्या गृहीतामुं, जित्वा कचकहारिणम् । तथैव कञ्चको ग्राह्यः, शपथोऽत्रेष्टदैविकः ॥३१७ ॥ ततश्च पैतकैविद्याधरसैन्यैश्च संयुते । तमन्वगातां ते विद्याविकृतैः खवलैरपि ॥ ३१८ ॥ आरामनन्दनं दूरादृष्ट्वाऽग्रेजल्पतामिमे । अरे क्व यासि ? नौ हृत्वा, चौरवत्पुष्पकञ्चकम् ॥३१९॥ वनजोऽप्यनयोः सैन्यं, पृष्ठायातं नमोऽङ्गणे। विलोक्य व्याकुलो जज्ञे, पुष्पकञ्चकरक्षणे ॥ ३२० ॥ दध्यौ च गन्तुं नाग्रेऽलं, यद्भटैवेष्टितोऽभितः । एकोऽहमरिभिर्योद्धा, धर्ता
वा कचुकं कथम् ? ॥ ३२१ ॥ विद्याधर्योबेलैहेलि-मण्डलाच्छादनादलम् । एकच्छत्रे तमोराज्ये, जाते पश्यामि नो ४ापुरः ॥ ३२२ ॥ भ्रामं भ्रामं दिशां मोहाद्विद्याधरबलान्तरे । पतितः किं करिष्यामि ?, जीविष्याम्यधुना कथम् ? |॥३२३॥ इति यावदयं चिन्ता-चान्तोऽभूत्तावदस्य सः । वेतालः स्मृतिमायातः,सतां हि समये मतिः॥३२४॥ ततो मुखाद्विनिर्गच्छदनलज्वालया तमः । संहरन्नट्टहासेन, त्रासितारातिसैनिकः ॥ ३२५ ॥ वेतालः प्रकटीभूय, वनसूनुं विनम्य च । उवाच किमहं कुर्वे?, महाशय ! समादिश ॥३२६॥ युग्मम् ॥ स स्माह सैन्यं खेचोर्वेताल स्खलयाखिलम् । यावद्वितीर्य भार्यायै, कञ्चकं पुनरम्यहम् ॥ ३२७ ॥ ब्रजामि यद्यहं नाद्य!, निजद्रङ्गे तदा मम । कृता प्रतिज्ञाऽसम्पूर्णा, भवत्यत्र विलम्बतः ॥ ३२८ ॥ ततस्तु मे प्रिया प्राणान् , जुहोति हुतभुज्यतः । त्वया वैद्याधरं सैन्यमन्वागच्छन्निवार्यताम् ॥ ३२९ ॥ वेतालोऽप्यब्रवीद्भद्र!, पुरे क्वापि मयापि हि । प्रवेष्टुं प्रस्थिता वह्नौ, ददृशे काऽपि
यावद्वितीर्य भार्याय, कझुकं पुनरम्यानप्रिया प्राणान् , जुहोति हुतभुज्यतः
॥१६॥
काऽपि
Jamn Educatan Interational
For Privale & Personal Use Only
wwwane braryong