SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥ ओम् ॥ श्रीमद्विजयानन्दसूरिपादपद्मेभ्योः नमः । श्रीसम्यक्त्वसप्ततिटीकोपोद्घातः। सु विदितमेवामलमेधाधरीकृतवाचस्पतिमतीनां, यदुत, धर्मोपदेशसंतारितजनसमाजेन, मुनिमहाराजाधिराजेन, शुचिरु चिमहामणिप्रभापावित्र्यभृच्चारुविशालसालत्रयमध्यस्थकलकलधौतसिंहासनासीनेन प्रचलदमलकुण्डलमण्डितगण्डस्थ-11 लप्रसाखंडलसुरमण्डलीसेव्योल्ललत्तारभामंडलज्योतिरुद्योतिताखंडदिग्मंडलेन, भगवता त्रैलोक्यनाथेन, सम्यगेतत् प्रोक्तं, यत् खलु-नारकतिर्यग्मनुजदेवगतिरूपेऽस्मिन् संसारे विज्ञातभवस्वरूपसंजातनिर्वेदानां भव्यात्मनामखिलकुशलाऽनुबंधी धर्म एव सारः, स च विशिष्टतरप्रशस्यप्रयत्नसाध्यः । तत्प्रयत्नश्च नातिरिच्यते कृत्याकृत्यगम्यागम्यहेयोपादेया|दियाथातथ्यवस्तुस्वरूपदर्शनच्छेकात् सद्विवेकादिति । विवेकोऽपि च विज्ञानसंतानविज्ञाताखिलभूतभविष्यद्भाविपदार्थसार्थसंतानानां विलसदमलनिशातात्मशक्तिसमुच्छिन्नाभिष्वंगवल्लिवितानानां संसारसागरांतःपातिप्राणिप्राणत्राणैकध्यानानां, विहिताऽतुलतपः प्रयासकृतान्त Ham Education ACTonall For Privale & Personal Use Only N ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy