________________
सम्य०
॥ १ ॥
Jain Education,
| ररिपुप्रमाथानां श्रीमत्तीर्थनाथानां वचनाराधनत एव । तच्च सकलप्रामाणिक प्राणिप्रतीतस्फीतमहिमापि, सरससुकोमलसुशीतलताद्यनणुगुणग्रामरामणीय कर माधामापि, त्रैविष्टपान्तःस्थनिखिलहृद्यविद्यजनाप्यायकमपि नाऽनुयोगमन्तरेण हितायोपतिष्ठते
यदूचिरे स्वकलाकौशलामलफलभरतर्षिताशेषभूपालेन स्ववचनरचनाप्रचुरच्छायाप्राणिताऽप्रमाणप्रामाणिकपथिकमालेन, निःशेष
भारतवर्षविख्यातविमलगुणसंपदायत्तीकृताखिलभूभृन्मण्डलपालेनामानदानतृप्ताप्तचारणपरम्पराप्रवृत्तातुलकीर्तिकौमुदीधवलीकृतसकलदिक्च
कवालेन गौर्जरपति श्री "सिद्धराजजयसिंह” देवेन भक्तिभरकृतनतयो यतिपतयः श्रीहर्षपुरीयगच्छालकरणाः शासनाऽऽभरणाः श्रीमन्मलधारि हेमसूरिपादाः श्रीअनुयोगद्वारसूत्रटीकायां
“ इहातिगंभीरनीरम हानीरधिमध्यनिपतितानर्घ्यरत्न मिवातिदुर्लभं प्राप्य मानुष्यं जन्म, ततोऽपि लब्ध्वा त्रिभुवनैक
“ हितश्रीमज्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं, प्रतिपद्य चरणधर्मं, अधील विधिवत्सूत्रम्,
" समधिगम्य तत्परमार्थं, विज्ञाय स्वपरसमयरहस्यम्, तथाविधकर्मक्षयोपशमसंभाविनीं वाऽवाप्य विशदप्रज्ञां,
“ जिनवचनाऽनुयोगकरणे यतितव्यम्, तस्यैवसकलमनोभिलषितार्थसार्थं संसाधकत्वेन यथोक्तसम्यक सामग्रीफलत्वात् "
इह क्रोधादिकलुषकषाय करालपातालभीषणे जन्मजरामरणनीरपूरपूरिते महामोहावर्त्तगर्त पतितानंन्तजन्तु संतान सङ्कटे नानाविधाधि| व्याधिव्याबाधासहस्रक्रूरजलचराकुलेऽनर्वाकूपरपारसंसारपारावारे प्रचुरतरमिथ्यात्वप्रकारमकरनिकरावलुप्यमानमवलोक्य सकलजीवलो - कमनन्यशरणम्, परमकारुणिकः श्रीमन्महावीरवर्द्धमानस्वामिसिद्धसांयात्रिको विहिततदुत्तारणाभिलाषोऽनन्तसुखसन्दोहमहानन्दनगरनिनीषया अनेकविधविशुद्धजीवपरिणामफलकावबद्धं प्रशमादिलिङ्गसितपटोपलक्ष्यमाणं सम्यक्त्वयानमात्रमुपादर्शयत् । (नवतत्व भा० वृ)
For Private & Personal Use Only
उपो०
॥ १ ॥
jainelibrary.org