________________
सम्य०
॥२॥
Jain Educatio
| पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विज्जा सिद्धो य कवी, अट्टेव पभावगा भणिया ||३२|| कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ३३ वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो । नेमित्तिओ निमित्तं, कजंमि पउंजए निउणं ॥ ३४॥ जिणमय मुब्भासतो, विगिखमणेहि भण्णइ तवस्सी । सिद्धो बहुविज्जमन्तो, विज्जासिद्धो य उचियन्त्र ३५ संघाइकज्जसाहग- चुण्णंजणजोगसिद्धओ सिद्धो । भूयत्थसत्थगन्धी, जिणसासणजाणओ सुकई ३६ | सव्वे पभावगाए, जिणसासणसंसकारिणो जे ऊ । भंगंतरेणवि जओ, एए भणिया जिणमयम्मी ॥३७॥ अइसेसिडि धम्मकहि वाइ आयरिय खवग नेमित्ती । विजारायागणसम्मओ य तित्थं पभावंति ॥ ३८ ॥ इय संपत्तिअभावे, जत्तापूयाइ जणमणोरमणं । जिणजइविसयं सयलं, पभावणा सुद्धभावेणं ॥ ३९ ॥ सम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती । थिरया पभावणाविय, भावत्थं तेसि वच्छामि ॥ ४० ॥ वन्दणसंवरणाई किरियानिउणत्तणं तु कोसलं । तित्थनिसेवा य सयं, संविग्गजणेण संसग्गी ॥ ४१ ॥ भत्ती आयरकरणं, जहुच्चियं जिणवरिंदसाहूणं । थिरया दढसम्मत्तं, पभावणुस्सप्पणाकरणं ॥ ४२ ॥
For Private & Personal Use Only
मूलम्
॥२॥
jainelibrary.org