________________
सभ्य
॥२०॥
अस्ति खस्तिनिवेशे मालवदेशे खसम्पद्यापालकाजयिनी उजयिनी नाम महानगरी, यत्र-सितमणिमयार्हच्चै- Bास०टी० त्याग्राताहततेजसं, सरसिजसुहृन्मूर्ति व्योमान्तरालमुपेयुषीम् ।प्रदहदगुरूगच्छद्भूमाङ्कितामवलोकयंस्तुहिनकिरणभ्रान्ति धत्ते जनो दिनयौवने ॥१॥ तत्र शत्रुचक्रागजितसेनः श्रीमदवन्तिसेनः क्षमापतिः। तस्य सुविज्ञातजिनवचन
सारो धनसारो नाम सार्थवाहः, तस्य च लावण्योपहसितरम्भा नियुञ्जितार्थिजनदानसंरम्भा पापव्यापारनिरारम्भा दरम्भा नाम गृहिणी, तयोः सौभाग्यपार्वतीगर्वसर्वकषा प्रज्ञावज्ञातभाषा निर्मलशीलकलापहस्तितमृगाङ्कलेखा मृगाङ्कले
खानाम तनया,सा बालकालादपि जिनधर्मकर्मकर्मठा कदाचिदुद्यानमध्यवर्तिनि खपितृकारिते रत्नमयजिनभवनेऽष्टप्रकारपूजोपकरणकलिता श्रीवीतरागदेवमभिवन्दितुं जगाम । अत्रान्तरे सागरदत्तश्रेष्ठिनन्दनः सागरचन्द्रनामा तारुण्यमुद्रामुद्रिताङ्गः समित्रस्तत्रात्रौकिष्ट । मृगाङ्कलेखाऽपि पुष्पादिभिर्जिनार्चामभ्यर्च्य भावपूजां सिसाधयिषुः कायोत्सर्गेणावास्थित । तथास्था सा सर्वाङ्गाभरणभूषिता शशिसूरायमाणचलत्कुण्डलयुगलालङ्कृतकर्णमूला काऽपीयं देवताप्रतिमेति 8 विमृश्य पदयोर्निपत्य सागरचन्द्रेण प्रणता। तदा हस्ततालपूर्व सुहृद्भिः सागरचन्द्र उपहसितस्तानेवाह स्म-भो भोः! सर्वा अपि देवता नमस्करणीयाः तत्कोऽत्र भवतां हासोल्लासः ?, तेऽपि ब्रुवते स्म-वयस्य ! नैषा देवताप्रतिमा, किन्तु
॥२०॥ सर्वाङ्गसुन्दरा धनसारश्रेष्ठिसुता मृगाङ्कलेखानाम,-'पुरा भविष्यच्चेदेषा, तदा लक्ष्म्याः कृते कृती । को नाम पयसां राशि-ममन्थिष्यद्विचक्षणः? ॥१॥ अत एवनामसारसंसारमरुमाग्र्गामृतसरसीसदृशीं दृशा सम्यक् परिभावय यथा :
Jan Educaton
L
onal
For Private &Personal use Only
Cainiainelibrary.org