________________
सम्यक
स० टी०
॥२३२॥
- SACREACHECCORNER
न्मौक्तिकालिभिः॥ २४ ॥ तोरणानि प्रतिगृहं, युञ्जि वन्दनमालया। अचीकरदगुर्वादि, धूपयत्राण्यतिष्ठिपत् ॥२६॥ पट्टांशुकै राजमार्गमरूरुचदरीरमत् । जनं नमोऽङ्गणस्पर्शिध्वजराजिमदीधरत् ॥ २६ ॥ अनीनृतन्नर्तकीनां, कुलं नृत्यकलाकुलम् । गान्धर्वधुयगन्धर्वैस्तूर्यत्रिकमवीवदत् ॥ २७ ॥ असिञ्चयन्महीपीठं, सुगन्धैश्चन्दनद्रवैः। अदीदपञ्च दानानि, पुत्रजन्मनि भूधनः ॥ २८ ॥ पञ्चभिः कुलकम् ॥ नालिकेरफलप्रोद्यदक्षतस्थालपाणयः। पौरस्त्रियः प्रविविशुस्तदा नृपनिकेतनम् ॥ २९ ॥ भोजनाच्छादनः स्फारताम्बूलभूषणैरपि । भूपः सत्कारयामास, पौरलोकं प्रहर्षलः ॥३०॥ यदस्मिन् गर्भगे माता, गृहानिर्गत्य कानने । अभ्राम्यत्तेन नामास्य, निर्गतसुख उच्यते ॥ ३१॥ अबालवृत्त्या बालत्वमतिवाह्याखिलाः कलाः। कलयित्वा च तारुण्यपुण्याङ्गो भूपभूरभूत् ॥ ३२ ॥ तं पतीयितुमायान्त्यो, भूरिशोऽपि नृपाङ्गजाः । नाग्रहीन्मेदिनीनाथोऽचिन्तयचेति चेतसि ॥ ३३॥ स्वयं परीक्ष्य रूपाद्यैर्गुणैरत्यद्भुतैर्युताः। कन्याः कुमारराजेन, परिणाययिताऽस्म्यहम् ॥ ३४ ॥ अद्रुमं वरमुद्यानमाकीर्ण न विषद्रुभिः । अनूढो हि वरं सूनुर्न कुदारपरिग्रही ॥३५॥ अथ तस्य कुमारस्य, निशम्य चरितं जनात् । नामश्रीभ्यां वासवस्य, वैशालीनगरीशितुः ॥३६॥ कामकीर्त्यभिधा कन्या, धन्या धाम्नामिवाकरः। सादरं पितरं स्माह, सा लक्ष्मीरिव सागरम् ॥ ३७॥ युग्मं ॥ |तात ! तक्षशिलापुर्या, मां निर्गतसुखेऽधिकम् । एकाग्रमनसां मच, प्रेषयख खयंवराम् ॥ ३८ ॥ पित्राऽपि हृष्टचि-1 तेनोचितज्ञेषेति जानता । संश्लाघ्य पुत्री सामग्र्या, भूयस्याऽप्रेष्यत द्रुतम् ॥ ३९ ॥ तयाऽपि पुरतः प्रेषि, वाडवः
॥२३२॥
Jain Education intamational
For Privale & Personal use only
www.jainelibrary.org