________________
SOM-4-RANAMMAR
रणा वुत्ते समीवगामसामी आगंतूण रायं नमिय विन्नवेइ-देव ! देवदेवीगणजुओ तुम्ह सुओ अम्ह गामे समा-11 गओ जिणभवणे पूयं कुणमाणो समित्तो चिट्ठइ, तं मुणिय राया तस्स सबंगाहरणाणि दाऊण पडिहारं भणेइ-18 आइससु सामन्ताइणो जहा समग्गसामग्गीए कुमरस्स संमुहं गम्मइ । तओ हट्टसोहाइयं काऊण पभायसमए सपरियणो भूधणो तस्संमुहं गंतूण पिच्छइ सक्कमिव इंतं तणयं विमाणट्ठियं, सोऽवि उयरिऊण जणणिजणयाणं |पयपउमं नमसइ, पिउणावि आणंदभरनिब्भरमालिंगिऊण कुमारो मंतिपुत्तजुत्तो करिवरखंधमारोविऊण महूसवपुर|स्सरं धवलहरं नीओ, भुत्तुत्तरं पिउणा भीमो बुत्तंतं पुच्छिओ मंतिपुत्ताओ कहावेइ, इत्थंतरे उज्जाणपालएण अरविंदमुणिंदागमणं विन्नत्तो राया, तबंदणत्थं पत्थिवोवि भीमाइपरियणपरिवुडो गओ नियउज्जाणे, तत्थ मुणिवरिंदै वंदिय उचियट्ठाणे निविट्ठो, भगवयावि धम्मदेसणाए अणुग्गहिओ, तओ राया संसारुविग्गमाणसो भीमं रजे ठविय महरिसिपासे दिक्खं गहिय सुहज्झाणाणेलण कम्मिधणं दहिय संजायकेवलनाणो सिवं पत्तो, भीमनरिंदोवि चिरं जिणसासणं पभाविय जायवेरग्गो पुत्ते रजभारमारोविय गहियपव्वजो निट्ठवियअट्ठकम्मो सिवसिरीए आलिंगिओ। भीमस्स एवं चरियं सुणित्ता, पासंडिसंगं सययं चएह । विसुद्धसम्मत्तविभूसियंगा, जहा तुमे सिद्धिसिरिं वरह ॥१॥ मिथ्यादृष्टिप्रशंसायां भीमकुमारकथा । चतुर्थ मिथ्याकप्रशंसारूपं दूषणमुक्त्वा पञ्चमं मिथ्यादृष्टिपरिचयलक्षणं दोपं गाथाचतुर्थपादेनाह
Jan Educaton intamalla
For Privale & Personal Use Only
mainelibrary.org