SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ COMSACASSCORCESSOCIRECEMS प्रतिलेखनेन पुरतः खटत्कारपूर्व पतितायां शुण्ठ्यां गुरुभिरचिन्ति-अहो मे कोऽप्यपूर्वः प्रमादः, एतस्मिंश्च प्रादु-18 भूते कुतः संयमः ?, तस्मादनशनमादातुं युज्यते, तदनु द्वादशाब्दिकं दुष्कालं मत्वा सूरिभिर्दूरदेशे वज्रसेनो नाम शिष्यः पूर्वमेव प्रेष्यत, तदग्रे चैवं न्यवेदि-वत्स ! यत्राहनि त्वं लक्षदीनारनिष्पन्नामेकां क्षीरेयीस्थालीमालोकयिप्यसि, तस्मात् द्वितीयाह्नि प्रातः सुभिक्षं भविष्यतीति वचो हृदये निधेयम् । अथ प्रवृत्ते कराले दुष्काले भगवान विद्याबलानीतपिण्डेन साधून् पुष्णन्नेकदैवमवादीत्-वत्सा ! यदि संयमयात्राविनाशमिच्छथ तदाऽभ्याहृतपिण्डमिमं भुञ्जीध्वम् , अथ संयमसापेक्षाः स्थ तदाऽनशनमाददीध्वं, ततस्ते प्रणय प्रोचुः-भगवन्न नश्चारित्रभ्रंशेन प्रयोजनं, किन्तु भक्तत्यागमासूत्र्य परभवं साधयिष्यामः, तदनु श्रीवत्रखामी यतिपञ्चशतीयुतः पर्वतमेकमेत्यानुज्ञाप्य च शैलदैवतं देवगुरुचरणस्मरणपरायणः संविग्नमना देशनामृतसन्तर्पितसाधुः समाधिस्थो विहितानशनः शिलातलमधितष्ठी, साधवोऽप्यालोचितप्रतिक्रान्तपापा मेरुवन्निष्प्रकम्पाः कृतभक्तत्यागा अदीनमनसः शिलाखालीनाः । अथ श्रीवज्रसूरिभिरुत्तमार्थ गच्छद्भिरेको लघुको मुनिरनशनार्थी वारितोऽपि तदृक्पथं परिहृत्य पृष्ठलग्नः शैलाधस्तात्कृतानशनस्तप्तशिलातले मदन इव गलित्वाऽच्युतभावोल्लासो दिवमाससाद, तत्र स्थाने मुदा त्रिदशास्तूर्यादिवादनपूर्व महोत्सवं विदधुः । तद्विज्ञाय महात्मानश्चमत्कृताश्चिन्तयांचक्रुः-अवश्यमुत्तमार्थेन क्षुल्लकेन खसाध्यं साधितं, ततो विशिष्योलसितसंवेगरङ्गा अनगाराश्चेतसि दध्युः-यत्तेनापि स्वल्पदिनपालितसंयमेन साधुमार्गः साधितः, तद्वयं SECRECORECAUSARORSC-SCAMS Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy