________________
स.टी.
सम्य० ठिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरंति जहिच्छियं तत्थ ॥६०॥तत्तो जिणिसरसूरी, विहरंतो माल-
वंमि देसंमि । उजेणिपुरि नियपयपंकयपंतीहि भूसेइ ॥६१॥ तत्थन्नदिणे सिरिसोमचंदनामेण भूमिदेवेण । ॥७७॥
परमा पीई जाया, मायारहियाण सूरीणं ॥६२॥ रिउजजुसामअथवणपमुहाणं सयलविजठाणाणं । विसमपयत्थवियारं, मुणिउं विप्पो धुणइ सीसं ॥६३॥ अइसंवासवसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुड्रिं, पत्ता अवरण्हछायव ॥ ६४ ॥ यतः-प्रारम्भगुर्वी क्षयिणी क्रमेण, तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वाईपरार्द्धभिन्नाच्छायेव मैत्री खलसजनानाम् ॥६५॥ अह सोमचंदमाहणवरेण नेहाउ पुच्छिओ सूरी । तुम्हाणं |चूडामणिजोइससत्थेसु अत्थि समो? ॥६६॥ गुरुभिर्भणितम्-तिजयपसिद्धं सिद्धंतवयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्हुत्तरं मज्झ ॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि र
जियमणेहिं । भणिओ गुरूहिं बंधव!, पुच्छसु जं पुच्छणिजं ते ॥६८॥ आणंदनिभरंगो, पुच्छइ तो दियवरो गुरुं नलमिउं । मह पुत्वपुरिसनिहियं, महानिहाणं रयणभरियं ॥६९॥ तट्ठाणं तु न जाणे, ता भणसु करित्तु तं पुणेइंदं । गिबिह
स्सामो सवाभावे कजं दलेणावि ॥ ७० ॥ यतः-सर्वनाशे समुत्पन्ने, बर्द्धं त्यजति पण्डितः । अर्द्धन कुरुते कार्य, सर्वनाशो हि दुस्त्यजः ॥ ७१ ॥ सूरीवि किंपि अत्थं, मणमि परिभाविऊण तवयणं । पडिवजइ गुरुयाणं, को जाणइ यियसब्भावं? ॥ ७२ ॥ अह सूरीहि सम्म, सुयनाणेणं खणण नाऊणं । ठाणं माणंदविणं, निहिणो कहियं ।।
COLLECRECRECRUCAREKAR
७७॥
JainEducationGAlinal
For Private & Personal Use Only
linelibrary.org