________________
Jain Education
चाक्रन्दन्मारितो हा मदङ्गभूः ॥ ४०९ ॥ अनाथाया ममाऽऽधारो, भावीत्येष मनोरथः । हहा दुरात्मनाऽनेन, भग्नो दुरिव दन्तिना ॥ ४१० ॥ पश्यतागत्य भो लोका, ! वणिजा धनगर्विणा । मारितस्तनयः शुद्धः, ब्राह्मण्या मम पाप्मना ॥ ४११ ॥ ताडयन्ती शिरो वक्ष, उदरं च पुनः पुनः । भग्नं भिक्षाकपालं मेऽनेनेति विललाप सा ॥ ४९२ ॥ विहस्तोऽथ समुत्थाय, श्रेष्ठी परिकरान्वितः । विलपन्तीं बभाणैनां मा त्वं कोलाहलं कुरु ॥ ४१३ ॥ मुद्रिकां मे | गृहाणैनामात्तवाला व्रज द्रुतम् । मुञ्च शोकं च दत्ता ते, गुर्व्वेषाऽऽजीविका मया ॥ ४१४ ॥ उमिकां साऽप्युपादाय, शिशुं च निरगागृहात् । श्रेष्ठयपि प्रगतापायो, दानमाहात्म्यतोऽजनि ॥ ४१५ ॥ खण्डाऽपि मुदिता खान्ते, तं त्यक्त्वा मृतमर्भकम् । प्रोल्लसन्मणिमाणिक्यं, रत्नहट्टमगात्ततः ॥ ४१६ ॥ विक्रीय तामथादाय, वस्तूनि विविधानि सा । यथेच्छं भोजयामास, धूर्तान् श्राद्धे द्विजानिव ॥ ४१७ ॥ तैः सर्वैस्तोषसन्तुष्टमनस्कैः सेत्यवर्ण्यत । खण्डे ! तवैव जानीमो, जीवितं सुष्ठु निश्चितम् ॥ ४९८ ॥ यत्त्वया धूर्त्तवग्र्गोऽयं विजित्य प्रतिभोदयात् । क्षुधार्त्तः | प्रीणितो बाढं, विपुलैः पानभोजनैः ॥ ४१९ ॥ सुशिक्षिता अपि बुधा-स्तन्न जानन्ति जल्पितुम् । अशिक्षिता अपि वचः, प्रवदन्ति यदङ्गनाः ॥ ४२० ॥ उक्तञ्च - अधीत्य शास्त्राणि विमृश्य चार्थान्, न तानि वक्तुं पुरुषाः समर्थाः । यानि स्त्रियः प्रत्यभिधानकाले, वदन्ति लीलारचिताक्षराणि ॥ ४२१ ॥
चन्द्रेन्द्रवायुभाखन्तो, धर्माग्निमुनयोऽपि वा । दूषिता निखिला लोके, स्मरापस्माररोगिणः ॥ ४२२॥ जीवांस्तस्थाव
For Private & Personal Use Only
ainelibrary.org