________________
सुञ्चिय मएवि पडिवन्नो, अओ वरं तप्परूवगो जिणो देवो मे सरणं, परमोवयारकारी भीमकुमारो चेव सामी होउ, एवं ते जाव परुप्परं संलवंति ताव सूरे उइए घोरकरो करी जवक्खो नाम तत्थागंतूण सुंडादंडेण समित्तं कुमारं उप्पा-18 |डिऊण नियखंधे आरोविय कालीभवणाओ नहयले उप्पइऊण एगस्स सुन्ननयरस्स दुवारे मुत्तूण सयं कहिंपि
गओ। तओ भीमो मित्तं तत्थेव मुत्तूण सयं सुन्नपुरमझे वचतो मा मं मारेहत्ति विरसं रसंतं अइसुरूवं एगं पुरिसं , वयणकुहरे धरतं नरसिंहरूवं जीवं पिक्खिय समुप्पन्नकोउगो कारुण्णरसपूरियंगो तं पइ जंपइ-मुंचसु एवं नरव
रायं, न जुज्जइ भवारिसाण सुपुरिसाणमेवमकिचं काउं, तओ सो मणागमुम्मीलियविलोयणो कुमारं दट्टण गयकोहुन्च तं नरं मुहाओ गहिऊण चलणहिट्ठओ ठवित्तुं जंपिउं लग्गो-भो भद्द ! मए सत्तदिणच्छुहिएण एवं भक्खं लद्धं, कहं चएमि ?, कुमारोवि वागरेइ-भाविभद्द ! कयविक्कियकाओ देवुच तुमं लक्खिजसि, देवा य ओयाहारिणो हवंति न कवलाहारिणो, जओ भणियं-"ओयाहारा मणभक्खिणो य सवेवि सुरगणा चेव । सेसा हवंति जीवा, लोमाहारा मुणेयवा ॥१॥" ता एयस्स वरायस्स मरणभयविहुरियस्स सबदाणप्पहाणं देसु अभयदाणं, जओजो जलहिबिंदुमाणं, जाणइ गयणमि रिक्खपरिमाणं । सो अभयदाणपुण्णं वण्णेउं सक्कए नन्नो ॥१॥ जीववहपावेण य दुग्गदुग्गइदुक्खाई बहुसो अणुहवइ जीवो। भणियं च-"पाणिवहो दुक्खफलो, दुक्खणुबंधी भयावहो घोरो । नरयाइतिक्खदुक्खाण कारणं एस खलु पढमो ॥१॥ अइतत्ततउयरसमसकुहियवेयरणीपाणि जीवा ।
MEROKARMACRORSCIENCE
Jain Education
a
l
For Private &Personal use Only
nelabrary og