________________
८
सम्यक
॥१०४॥
CROCOCCCR55
विरसं रसमाणा पाणिघायफलओ पवजंति ॥२॥ करवत्तदारणं सत्थ-घायणं कुंभिपाडणं नरए । असिवत्तछेयणं सूल- स.टी. भेयणं जीवधायाओ ॥३॥ खरकाससाससोसाइ-सोसिया माणुसावि दीसंति । अप्पाउया उ विच्छोहियाउ ते जीववहफलओ ॥ ४ ॥ जारिसया नियदेहे, पीडा हणओ व भारओ वावि । तारिसयावि परस्स य, सत्तवहो तो न कायवो ॥५॥ तओ सोऽवि करुणारसपूरियंगो भीमं पद जंपइ-सचं चेव तुम्हाण वयणं, परमहमणेण दुरप्पेण
पुरा अञ्चत्थं कयत्थिओ, तेण वारसहस्संपि चुन्निएणिमिणा रोसो मह हिययाओ न उसरइ, अओ बहुकयत्थणाद पुवं वावाइस्सामि, तओ भीमेणुत्तं- अणुवयारीवि उवयारसारं मुणंतेण भवया एस मुत्तवो, जओ-उपकारिणि
वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ? । अहिते सहसापराधलब्धे, सदयं यस्य मनः सतां स धुर्यः ॥१॥ इय अणुसासिओवि तं पुरिसं मारणत्थं पुट्ठिए ठाविय भीमकुमारस्सवि गिलणत्थं कूवविवराणुगारं मुहं पसारिय जाव धावेइ, ताव कुमरेण चरणे गहिय सिरउवरि चकंव भामिजंतो सुहुमसरीरो होऊं नीसरिय अद्दिस्सो होऊण तप्पोरिसरंजिओ तत्थेव चिट्ठइ, तओ पत्तजीविएण तेण नरेण सह तदिन्नवाहू निवसुओ नयरस्स घरसिरिं पिच्छंतो कोऊगेण रायभवणं पविसेइ । तत्थ स सत्तभूमियपासायसिहरे पत्तो समाणो निवनंदणो सायरं सागयभ-II णिरीहिं पंचालियाहिं दिन्नासणे पुरिससहिओ जाव उवविसइ, ताव नहंगणाओ पहाणभोयणाइसामग्गिं पुरओ
॥१०४॥ उइन्नं पासइ, तत्तो पंचालियाहिं पहाणत्थं विन्नत्तो कुमरो वागरेइ-मम मित्तं पुरदुवारदेसे चिट्टइ, तेण विणा किंपि
Jamn Education
H
e
al
For Privale & Personal Use Only
(
Nainelibrary.org
%