SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ****ॐॐॐॐॐ मुर्वीमाक्रम्यैनां जहार च ॥ २३४ ॥ विष्णुः क्रमत्रयेणाशु, यद्याचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न मन्यते ॥ २३५ ॥ शिला योजनमाना सा, कथमुत्पाटिता मया ? । इति पृच्छासमाधानं, कुण्डलीकुरु कर्णयोः ॥ २३६ ॥ रामायणे रणे जाते, लक्ष्मण शक्तिपातिते । हनुमान् द्राग् विशल्यार्थ, द्रोणादिमुदपाटयत् ॥ २३७ ॥ चेद्विशालशिलः शैलः, प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं, शिला नोत्पाट्यते त्वया? ॥ २३८ ॥ एलापाढः प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्वमप्याशु, खानुभूतं वदाधुना ॥ २३९ ॥ सोऽप्यवादीदहं क्वापि, ग्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु, कृतवान् क्षेत्रकर्षणम् ॥ २४०॥ शरत्कालागमे द्रष्टुं, क्षेत्रं गिरितलस्थितम् । ग्रामाद्दवीयःस्थानस्थं, सानन्दो जग्मिवानहम् ॥ २४१॥ तत्र शैलात्समुत्तीर्य, शैलाभो मत्तकुअरः । रुषारुणेक्षणस्तूर्णमधावत्स ममोपरि ॥ २४२ ॥ तद्भिया कम्पमानाङ्गः, परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं, बद्धसख्यमिवाद्रिणा ॥२४३॥ तच्छाखायां विलग्नं तु, स मामाक्रष्टुमक्षमः । तिलहूँ धूनयामास, पात्राङ्गं क्षेत्रपालवत् ॥ २४४ ॥ पेतुस्तत्कम्पितात् पृथ्व्यां, तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णी-कृताश्च तिलयत्रवत् ॥ २४५॥ ततःप्रादुरभूत्तैल-नदी कुण्डादिवापगा । यस्याः कल्लोलमालाभिर्जीयन्तेऽप्यूर्मयोऽम्बुधेः॥२४६॥ तैलपङ्के महादन्ती, भृशं विरसमारसन् । निमग्नः क्षुत्तृषाक्रान्तो, व्यपद्यत स कीटवत् ॥ २४७ ॥ पुनर्जातमिवामात्मानं, मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि, तिलवृक्षादवातरम् ॥ २४८ ॥ ततस्तस्य मतङ्गस्य, मया चाप JainEducation a l For Private & Personal Use Only anelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy