________________
सम्य०
॥३९॥
SHRSRIERRRRREARS
तमुपान्तगतं दृष्ट्वा, रुषोत्तिष्ठन् हरस्ततः । हुँहुं गौर्या निषिद्धः स, ऊर्ध्वलिङ्गोऽनलं जगौ ॥ २२० ॥ मुखं व्यादेहि रे| रतः, पिवेत्यथ वदन् हरः । तत्तस्मै पाययामास, भानुतेज इवोल्वणम् ॥ २२१ ॥ रेतसा दह्यमानोऽग्निः, कथञ्चि-16
प्राप्य वारिधिम् । तद्बवाम ततः सोऽपि, बभूव सुखितो मनाक् ॥ २२२ ॥ ततःप्रभृति लोकेषु, श्रूयते रत्नस-त. अन्ततिः । समुद्रे रेतसो जाता, प्रस्फुरत्तेजसाऽश्चिता ॥ २२३ ॥ अथ पद्माकरे पद्म-भासुरे शिशिराम्भसि । अग्निस्त
द्रेतसः शेषं, वान्त्वा शीतोऽभवत्तराम् ॥ २२४ ॥ तत्र पण्णां कृत्तिकानां, स्नान्तीनां स्मरमन्दिरे । तत्र शुक्रे प्रविटेऽभूत्समकं गर्भसम्भवः ॥ २२५ ॥ कालान्तरे सुषुविरे, युगपत् कृत्तिकास्ततः । शीर्ष वाहू उरो रुण्डं, शरीरं च क्रमादिमाः ॥ २२६ ॥ ततस्ता विस्मितवान्ता, दर्शयाञ्चक्रिरे मिथः । यावत्तावत्किलाङ्गानि, मिमिलुस्तानि पार(पार्द)वत् ॥२२७॥ स्वस्वस्थानाङ्गसंयोगात् , कार्तिकेयः षडाननः। आसीदाशैशवादेषोऽजिह्मब्रह्मव्रतोल्बणः ॥२२८॥ विजिग्ये समरे येन, तारकाख्यो महासुरः। महातेजाः स याम्यायां, ब्रह्मरक्षाकृते स्थितः ॥ २२९ ॥ पृथग्गर्भेषु १ जातानि, यद्यङ्गान्यमिलन् प्रभोः । तान्येवैकत्र जातानि, सङ्गच्छेरन्न ते कथम् ? ॥ २३० ॥ एलाषाढो परिभ्राम्य कथं शिरः ? । फलानि भुङ्क्ते सोल्लासमिति धूर्त ! वदाधुना ॥ २३१ ॥ शशोऽप्यूचे-श्रुतेः किं न, श्रुतं | चक्रेण चक्रिणः । राहोश्छिन्नं शिरो भ्राम्यगिलत्पर्यन्तशीतगूः ॥ २३२ ॥ यच्च ब्रूषे-योजनानां, शतमेकपदेन गाम् । उल्लङ्घय विषमं शैलमगां तत्रोत्तरं शृणु ॥ २३३ ॥ विष्णुर्यागे द्विजीभूय, बलिं प्रार्थ्य क्रमत्रयम् । सशैलकानना
-CHAMPCASEARCOALKAR
MIC॥३९॥
Jain Educationili onal
For Privale & Personal Use Only
Harjainelibrary.org