SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ हत्वा तेन भक्षितौ ॥ २९२ ॥ ततः प्रतिनिवृत्तोऽसावपश्यइटपादपम् । प्रलयाम्बुदसंवादिपक्षिको लाहलाकुलम् ॥ २९३ ॥ ब्रह्मवीजसमुत्पन्ना, ऋषयोऽध्युष्टकोटयः । वालिखिल्याभिधास्तस्याधस्ताद्विदधते तपः ॥ २९४ ॥ गरुडो यावदारूढो, भग्नस्तावद्वटद्रुमः । तेन चञ्वा गृहीतश्च, मुनीनां मृतिरस्तु मा ॥ २९५ ॥ समुत्क्षिप्य त्रजन् व्योमाच्छादयन् विस्मयाकुलान् । सुरासुरान् प्रकुर्वाणः, सोऽमुचत् सिन्धुकानने ॥ २९६ ॥ तद्वटालङ्कृता भूमिर्जनैर्लङ्केति सोच्यते । या निशाचरराजस्य, प्रसिद्धाऽस्ति महापुरी ॥ २९७ ॥ ततो हिमाचले गत्वा, पितरं गरुडोऽवदत् । दन्तिकर्कादनेनापि, बुभुक्षा मे न जग्मुषी ॥ २९८ ॥ निषादान् खाद तेनेति, प्रोक्ते जग्ध्वा स तांस्ततः । एत्याख्यत् कश्यपं तातामृतं क्वास्ति ? समादिश ॥ २९९ ॥ सोऽवादीद्वत्स ! पाताल - सप्तकाधःस्थकुण्डके । धगद्धगिति जाज्वल्यमानानौ तद्विवर्त्तते ॥ ३०० ॥ सावधानैः स्वयं तच्च, देवाद्यैस्तत्र रक्ष्यते । अतोऽमृतं न केनापि, ग्रहीतुं शक्यते 1 क ! ॥ ३०९ ॥ तत्प्राप्तौ कोऽप्युपायो मे, तातास्तीति तदीरितः । आख्यदाज्यसक्षौद्र-दध्यम्भोभिरनारतम् ॥ ३०२ ॥ कृशानौ तर्पिते वत्स, ? लभ्यते यदिवा न वा । प्राप्तेऽमृतेऽपि जायन्ते, तत्रोग्रा विघ्नराशयः ॥ ३०३ ॥ युग्मम् । इति कश्यपवाक्येन, वैनतेयेन सत्वरम् । गत्वा मध्वादिभिर्वह्निः, सन्तर्प्य परितोषितः ॥ ३०४ ॥ अग्निना प्रीणितेनास्यामृतकुण्डं प्रदर्शितम् । तेनाप्यादाय पीयूष, मङ्क्षु तस्माद्विनिर्गतम् ॥ ३०५ ॥ तद्रक्षकसुरैर्घुष्टं, यत्पक्षी कुण्डतोऽमृतम् । आदाय यातीतिश्रुत्वा, चुक्षुभुस्त्रिदशादयः ॥ ३०६ ॥ ततः सर्वाभिसारेण, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy