SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ५२ ॥ Jain Education पूयाइए जिणाणं, गुरूण विस्सामणाइए विविहे । अंगीकारो नियमो, वेयावच्चे जहासती ॥ १६ ॥ व्याख्या-“पूयाइए”त्ति, पूजा द्विधा, द्रव्यभावभेदात्, तत्र द्रव्यपूजाऽष्टधा उक्तञ्च - "वरगंधधूवचोक्खक्खएहिं, कुसुमेहिं पवरदीवेहिं । नेवज्जफलजलेहि य, जिणपूया अट्टहा भणिया ॥ १ ॥” भावपूजा तु स्तुतिस्तोत्रगीतनृत्यवादित्रादिभेदैरनेकधा, किमुच्यते तस्या माहात्म्यं ? यदागमः - मेरुस्स सरिवस्स य, जित्तियमित्तं तु अंतरं होइ । दवत्थयभावत्थय, अंतरं तत्तियं नेयं ॥ १ ॥ किञ्च - उक्कोसं दद्यथयं, आराहिय जाइ अच्चुयं जाव । सावत्थएण पावर, अंतमुहुत्त्रेण निवाणं ॥ २ ॥ आदिशब्दा द्विम्ब चैत्यादिकारापणं तत्र, केषामित्याह - जिनानाम् अर्हतां, तथा गुरूणां - निरुपचरितधर्ममार्गोपदेष्टृणां धर्माचार्याणां 'विश्रामणादी' अङ्गशुश्रूषादिके, विविधे अशनपानखादिमखादिमवस्त्रपात्रादिना बहुप्रकारेऽङ्गीकारः -स्वीकरणं, 'नियमो' निश्चयकरणं, क्व ? ' वैयावृत्त्ये' विनयविधाने, कथं 'यथाशक्ति' शक्तेरनतिक्रमेण यथाशक्ति, उत्सर्गापवादाभ्यामिति गाथार्थः । भावार्थस्वारामशोभादृष्टान्तादवसेयः, स चायम् इहेव जम्बूरुरक्खालंकि दीवमज्झट्ठिए अक्खंडछक्खंडमंडिए बहुविहसुहनिवहनिवासे भारहे वासे असेस लच्छिसंनिवेसो अत्थि कुसदेसो । तत्थ पमुइयपक्कीलियलोयमणोहरो उग्गविग्गहु गोरीसुंदरी सयलधन्नजाईअभिरामो | अत्थि वलासओ नाम गामो । जत्थ य चाउद्दिसि जोयणपमाणे भूमिभागे न कयावि रुक्खाइ उग्गइ । इओ य तत्थ चउधेयपारगो छक्कम्मसाहगो अग्गिसम्मो नाम माहणो परिवसइ । तस्स सीलाइगुणपत्तरेहा अग्गिसिहा नाम For Private & Personal Use Only स० टी० ॥ ५२ ॥ jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy