________________
॥ २५ ॥ जइ जीवियस्स इक्कस्स, कारणे हणइ जीवकोडीओ। ता किं सासयभावं, तमित्थ पडिवजए कहवि ? ॥२६॥ तो सयहिं निवेणं, सउल्लवयणहिं उल्लिओविदिओ। न य धम्माओ चलिओ, मेरुव्व भणेइतंचे ॥२७॥
वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणा, न चापि शीलस्खदलितस्य जीवितम् ॥ २८ ॥ जाव न मन्नइ तेसिं, वयणं माहणसुओ स धम्मरुई । ताव सहसत्ति भणिओ, सुररूवं
काउ विजेहिं ॥ २९ ॥ धन्नो पुन्नोऽसि तुम, जस्स सयं तियससामि ससहाए । वण्णइ धम्मदढत्तं, सयलाण सुराण पचक्खं ॥३०॥ तस्स तणुं नीरोगं, काउं रयणेहिं पूरिउंच घरं । आणंदपूरियमणा, सुमणा सविमाणमणुपत्ता ॥३१॥ एरिसयं तचरियं, पलोइउं पुलइओ निवो जाओ। सयणावि फुल्लवयणा, नलिणा इव तवणदंसणओ 8 ॥ ३२ ॥ जयइ जए जिणधम्मो, माहप्पं जस्स एरिसं पयडं। इय थवणं कुणमाणा, वहवे वयपालणे सत्ता ॥ ३३॥ जं देवहिं आरुग्ग-विग्गहो निम्मिओ लहुं एस । आरुग्गदिओत्ति जणे, तप्पभिई नाम से जायं ॥३४॥ नियपडिवन्नवयाई, सम्मं पालित्तु धम्मरायपरो । पाविय सग्गसुहाई, कमेण गमिही स मुक्खंमि ॥ ३५ ॥ निसामि-15 ऊण चरियं इमस्स, आरुग्गविप्पस्स दढव्वयस्स । जिणंदधम्मे रुइमायरेह, जहा लहुं सिद्धिसिरिं वरेह ॥६६॥ धर्मानुरागरूपद्वितीयलिङ्गविषये आरोग्यद्विजकथा । धानुरागलक्षणं द्वितीयं लिङ्गमुक्त्वा तृतीयं देवगुरुवैयावृत्त्याख्यं लिङ्गमाह
Jan Education
a
l
For Private & Personal use only
anelibrary.org
In